Sanskrit tools

Sanskrit declension


Declension of महाबन्ध mahābandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबन्धः mahābandhaḥ
महाबन्धौ mahābandhau
महाबन्धाः mahābandhāḥ
Vocative महाबन्ध mahābandha
महाबन्धौ mahābandhau
महाबन्धाः mahābandhāḥ
Accusative महाबन्धम् mahābandham
महाबन्धौ mahābandhau
महाबन्धान् mahābandhān
Instrumental महाबन्धेन mahābandhena
महाबन्धाभ्याम् mahābandhābhyām
महाबन्धैः mahābandhaiḥ
Dative महाबन्धाय mahābandhāya
महाबन्धाभ्याम् mahābandhābhyām
महाबन्धेभ्यः mahābandhebhyaḥ
Ablative महाबन्धात् mahābandhāt
महाबन्धाभ्याम् mahābandhābhyām
महाबन्धेभ्यः mahābandhebhyaḥ
Genitive महाबन्धस्य mahābandhasya
महाबन्धयोः mahābandhayoḥ
महाबन्धानाम् mahābandhānām
Locative महाबन्धे mahābandhe
महाबन्धयोः mahābandhayoḥ
महाबन्धेषु mahābandheṣu