| Singular | Dual | Plural |
Nominativo |
महाबन्धः
mahābandhaḥ
|
महाबन्धौ
mahābandhau
|
महाबन्धाः
mahābandhāḥ
|
Vocativo |
महाबन्ध
mahābandha
|
महाबन्धौ
mahābandhau
|
महाबन्धाः
mahābandhāḥ
|
Acusativo |
महाबन्धम्
mahābandham
|
महाबन्धौ
mahābandhau
|
महाबन्धान्
mahābandhān
|
Instrumental |
महाबन्धेन
mahābandhena
|
महाबन्धाभ्याम्
mahābandhābhyām
|
महाबन्धैः
mahābandhaiḥ
|
Dativo |
महाबन्धाय
mahābandhāya
|
महाबन्धाभ्याम्
mahābandhābhyām
|
महाबन्धेभ्यः
mahābandhebhyaḥ
|
Ablativo |
महाबन्धात्
mahābandhāt
|
महाबन्धाभ्याम्
mahābandhābhyām
|
महाबन्धेभ्यः
mahābandhebhyaḥ
|
Genitivo |
महाबन्धस्य
mahābandhasya
|
महाबन्धयोः
mahābandhayoḥ
|
महाबन्धानाम्
mahābandhānām
|
Locativo |
महाबन्धे
mahābandhe
|
महाबन्धयोः
mahābandhayoḥ
|
महाबन्धेषु
mahābandheṣu
|