| Singular | Dual | Plural |
Nominative |
महाबाधा
mahābādhā
|
महाबाधे
mahābādhe
|
महाबाधाः
mahābādhāḥ
|
Vocative |
महाबाधे
mahābādhe
|
महाबाधे
mahābādhe
|
महाबाधाः
mahābādhāḥ
|
Accusative |
महाबाधाम्
mahābādhām
|
महाबाधे
mahābādhe
|
महाबाधाः
mahābādhāḥ
|
Instrumental |
महाबाधया
mahābādhayā
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधाभिः
mahābādhābhiḥ
|
Dative |
महाबाधायै
mahābādhāyai
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधाभ्यः
mahābādhābhyaḥ
|
Ablative |
महाबाधायाः
mahābādhāyāḥ
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधाभ्यः
mahābādhābhyaḥ
|
Genitive |
महाबाधायाः
mahābādhāyāḥ
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधानाम्
mahābādhānām
|
Locative |
महाबाधायाम्
mahābādhāyām
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधासु
mahābādhāsu
|