Sanskrit tools

Sanskrit declension


Declension of महाबाधा mahābādhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबाधा mahābādhā
महाबाधे mahābādhe
महाबाधाः mahābādhāḥ
Vocative महाबाधे mahābādhe
महाबाधे mahābādhe
महाबाधाः mahābādhāḥ
Accusative महाबाधाम् mahābādhām
महाबाधे mahābādhe
महाबाधाः mahābādhāḥ
Instrumental महाबाधया mahābādhayā
महाबाधाभ्याम् mahābādhābhyām
महाबाधाभिः mahābādhābhiḥ
Dative महाबाधायै mahābādhāyai
महाबाधाभ्याम् mahābādhābhyām
महाबाधाभ्यः mahābādhābhyaḥ
Ablative महाबाधायाः mahābādhāyāḥ
महाबाधाभ्याम् mahābādhābhyām
महाबाधाभ्यः mahābādhābhyaḥ
Genitive महाबाधायाः mahābādhāyāḥ
महाबाधयोः mahābādhayoḥ
महाबाधानाम् mahābādhānām
Locative महाबाधायाम् mahābādhāyām
महाबाधयोः mahābādhayoḥ
महाबाधासु mahābādhāsu