| Singular | Dual | Plural |
Nominativo |
महाबाधा
mahābādhā
|
महाबाधे
mahābādhe
|
महाबाधाः
mahābādhāḥ
|
Vocativo |
महाबाधे
mahābādhe
|
महाबाधे
mahābādhe
|
महाबाधाः
mahābādhāḥ
|
Acusativo |
महाबाधाम्
mahābādhām
|
महाबाधे
mahābādhe
|
महाबाधाः
mahābādhāḥ
|
Instrumental |
महाबाधया
mahābādhayā
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधाभिः
mahābādhābhiḥ
|
Dativo |
महाबाधायै
mahābādhāyai
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधाभ्यः
mahābādhābhyaḥ
|
Ablativo |
महाबाधायाः
mahābādhāyāḥ
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधाभ्यः
mahābādhābhyaḥ
|
Genitivo |
महाबाधायाः
mahābādhāyāḥ
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधानाम्
mahābādhānām
|
Locativo |
महाबाधायाम्
mahābādhāyām
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधासु
mahābādhāsu
|