Sanskrit tools

Sanskrit declension


Declension of महाबाध mahābādha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाबाधम् mahābādham
महाबाधे mahābādhe
महाबाधानि mahābādhāni
Vocative महाबाध mahābādha
महाबाधे mahābādhe
महाबाधानि mahābādhāni
Accusative महाबाधम् mahābādham
महाबाधे mahābādhe
महाबाधानि mahābādhāni
Instrumental महाबाधेन mahābādhena
महाबाधाभ्याम् mahābādhābhyām
महाबाधैः mahābādhaiḥ
Dative महाबाधाय mahābādhāya
महाबाधाभ्याम् mahābādhābhyām
महाबाधेभ्यः mahābādhebhyaḥ
Ablative महाबाधात् mahābādhāt
महाबाधाभ्याम् mahābādhābhyām
महाबाधेभ्यः mahābādhebhyaḥ
Genitive महाबाधस्य mahābādhasya
महाबाधयोः mahābādhayoḥ
महाबाधानाम् mahābādhānām
Locative महाबाधे mahābādhe
महाबाधयोः mahābādhayoḥ
महाबाधेषु mahābādheṣu