| Singular | Dual | Plural |
Nominative |
महाबाधम्
mahābādham
|
महाबाधे
mahābādhe
|
महाबाधानि
mahābādhāni
|
Vocative |
महाबाध
mahābādha
|
महाबाधे
mahābādhe
|
महाबाधानि
mahābādhāni
|
Accusative |
महाबाधम्
mahābādham
|
महाबाधे
mahābādhe
|
महाबाधानि
mahābādhāni
|
Instrumental |
महाबाधेन
mahābādhena
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधैः
mahābādhaiḥ
|
Dative |
महाबाधाय
mahābādhāya
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधेभ्यः
mahābādhebhyaḥ
|
Ablative |
महाबाधात्
mahābādhāt
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधेभ्यः
mahābādhebhyaḥ
|
Genitive |
महाबाधस्य
mahābādhasya
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधानाम्
mahābādhānām
|
Locative |
महाबाधे
mahābādhe
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधेषु
mahābādheṣu
|