| Singular | Dual | Plural |
Nominativo |
महाबाधम्
mahābādham
|
महाबाधे
mahābādhe
|
महाबाधानि
mahābādhāni
|
Vocativo |
महाबाध
mahābādha
|
महाबाधे
mahābādhe
|
महाबाधानि
mahābādhāni
|
Acusativo |
महाबाधम्
mahābādham
|
महाबाधे
mahābādhe
|
महाबाधानि
mahābādhāni
|
Instrumental |
महाबाधेन
mahābādhena
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधैः
mahābādhaiḥ
|
Dativo |
महाबाधाय
mahābādhāya
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधेभ्यः
mahābādhebhyaḥ
|
Ablativo |
महाबाधात्
mahābādhāt
|
महाबाधाभ्याम्
mahābādhābhyām
|
महाबाधेभ्यः
mahābādhebhyaḥ
|
Genitivo |
महाबाधस्य
mahābādhasya
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधानाम्
mahābādhānām
|
Locativo |
महाबाधे
mahābādhe
|
महाबाधयोः
mahābādhayoḥ
|
महाबाधेषु
mahābādheṣu
|