Singular | Dual | Plural | |
Nominative |
महाबुद्धि
mahābuddhi |
महाबुद्धिनी
mahābuddhinī |
महाबुद्धीनि
mahābuddhīni |
Vocative |
महाबुद्धे
mahābuddhe महाबुद्धि mahābuddhi |
महाबुद्धिनी
mahābuddhinī |
महाबुद्धीनि
mahābuddhīni |
Accusative |
महाबुद्धि
mahābuddhi |
महाबुद्धिनी
mahābuddhinī |
महाबुद्धीनि
mahābuddhīni |
Instrumental |
महाबुद्धिना
mahābuddhinā |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभिः
mahābuddhibhiḥ |
Dative |
महाबुद्धिने
mahābuddhine |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभ्यः
mahābuddhibhyaḥ |
Ablative |
महाबुद्धिनः
mahābuddhinaḥ |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभ्यः
mahābuddhibhyaḥ |
Genitive |
महाबुद्धिनः
mahābuddhinaḥ |
महाबुद्धिनोः
mahābuddhinoḥ |
महाबुद्धीनाम्
mahābuddhīnām |
Locative |
महाबुद्धिनि
mahābuddhini |
महाबुद्धिनोः
mahābuddhinoḥ |
महाबुद्धिषु
mahābuddhiṣu |