Singular | Dual | Plural | |
Nominativo |
महाबुद्धि
mahābuddhi |
महाबुद्धिनी
mahābuddhinī |
महाबुद्धीनि
mahābuddhīni |
Vocativo |
महाबुद्धे
mahābuddhe महाबुद्धि mahābuddhi |
महाबुद्धिनी
mahābuddhinī |
महाबुद्धीनि
mahābuddhīni |
Acusativo |
महाबुद्धि
mahābuddhi |
महाबुद्धिनी
mahābuddhinī |
महाबुद्धीनि
mahābuddhīni |
Instrumental |
महाबुद्धिना
mahābuddhinā |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभिः
mahābuddhibhiḥ |
Dativo |
महाबुद्धिने
mahābuddhine |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभ्यः
mahābuddhibhyaḥ |
Ablativo |
महाबुद्धिनः
mahābuddhinaḥ |
महाबुद्धिभ्याम्
mahābuddhibhyām |
महाबुद्धिभ्यः
mahābuddhibhyaḥ |
Genitivo |
महाबुद्धिनः
mahābuddhinaḥ |
महाबुद्धिनोः
mahābuddhinoḥ |
महाबुद्धीनाम्
mahābuddhīnām |
Locativo |
महाबुद्धिनि
mahābuddhini |
महाबुद्धिनोः
mahābuddhinoḥ |
महाबुद्धिषु
mahābuddhiṣu |