| Singular | Dual | Plural |
Nominative |
महाबृहती
mahābṛhatī
|
महाबृहत्यौ
mahābṛhatyau
|
महाबृहत्यः
mahābṛhatyaḥ
|
Vocative |
महाबृहति
mahābṛhati
|
महाबृहत्यौ
mahābṛhatyau
|
महाबृहत्यः
mahābṛhatyaḥ
|
Accusative |
महाबृहतीम्
mahābṛhatīm
|
महाबृहत्यौ
mahābṛhatyau
|
महाबृहतीः
mahābṛhatīḥ
|
Instrumental |
महाबृहत्या
mahābṛhatyā
|
महाबृहतीभ्याम्
mahābṛhatībhyām
|
महाबृहतीभिः
mahābṛhatībhiḥ
|
Dative |
महाबृहत्यै
mahābṛhatyai
|
महाबृहतीभ्याम्
mahābṛhatībhyām
|
महाबृहतीभ्यः
mahābṛhatībhyaḥ
|
Ablative |
महाबृहत्याः
mahābṛhatyāḥ
|
महाबृहतीभ्याम्
mahābṛhatībhyām
|
महाबृहतीभ्यः
mahābṛhatībhyaḥ
|
Genitive |
महाबृहत्याः
mahābṛhatyāḥ
|
महाबृहत्योः
mahābṛhatyoḥ
|
महाबृहतीनाम्
mahābṛhatīnām
|
Locative |
महाबृहत्याम्
mahābṛhatyām
|
महाबृहत्योः
mahābṛhatyoḥ
|
महाबृहतीषु
mahābṛhatīṣu
|