Sanskrit tools

Sanskrit declension


Declension of महाबृहती mahābṛhatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative महाबृहती mahābṛhatī
महाबृहत्यौ mahābṛhatyau
महाबृहत्यः mahābṛhatyaḥ
Vocative महाबृहति mahābṛhati
महाबृहत्यौ mahābṛhatyau
महाबृहत्यः mahābṛhatyaḥ
Accusative महाबृहतीम् mahābṛhatīm
महाबृहत्यौ mahābṛhatyau
महाबृहतीः mahābṛhatīḥ
Instrumental महाबृहत्या mahābṛhatyā
महाबृहतीभ्याम् mahābṛhatībhyām
महाबृहतीभिः mahābṛhatībhiḥ
Dative महाबृहत्यै mahābṛhatyai
महाबृहतीभ्याम् mahābṛhatībhyām
महाबृहतीभ्यः mahābṛhatībhyaḥ
Ablative महाबृहत्याः mahābṛhatyāḥ
महाबृहतीभ्याम् mahābṛhatībhyām
महाबृहतीभ्यः mahābṛhatībhyaḥ
Genitive महाबृहत्याः mahābṛhatyāḥ
महाबृहत्योः mahābṛhatyoḥ
महाबृहतीनाम् mahābṛhatīnām
Locative महाबृहत्याम् mahābṛhatyām
महाबृहत्योः mahābṛhatyoḥ
महाबृहतीषु mahābṛhatīṣu