Singular | Dual | Plural | |
Nominative |
महाबोधिः
mahābodhiḥ |
महाबोधी
mahābodhī |
महाबोधयः
mahābodhayaḥ |
Vocative |
महाबोधे
mahābodhe |
महाबोधी
mahābodhī |
महाबोधयः
mahābodhayaḥ |
Accusative |
महाबोधिम्
mahābodhim |
महाबोधी
mahābodhī |
महाबोधीः
mahābodhīḥ |
Instrumental |
महाबोध्या
mahābodhyā |
महाबोधिभ्याम्
mahābodhibhyām |
महाबोधिभिः
mahābodhibhiḥ |
Dative |
महाबोधये
mahābodhaye महाबोध्यै mahābodhyai |
महाबोधिभ्याम्
mahābodhibhyām |
महाबोधिभ्यः
mahābodhibhyaḥ |
Ablative |
महाबोधेः
mahābodheḥ महाबोध्याः mahābodhyāḥ |
महाबोधिभ्याम्
mahābodhibhyām |
महाबोधिभ्यः
mahābodhibhyaḥ |
Genitive |
महाबोधेः
mahābodheḥ महाबोध्याः mahābodhyāḥ |
महाबोध्योः
mahābodhyoḥ |
महाबोधीनाम्
mahābodhīnām |
Locative |
महाबोधौ
mahābodhau महाबोध्याम् mahābodhyām |
महाबोध्योः
mahābodhyoḥ |
महाबोधिषु
mahābodhiṣu |