Singular | Dual | Plural | |
Nominativo |
महाबोधिः
mahābodhiḥ |
महाबोधी
mahābodhī |
महाबोधयः
mahābodhayaḥ |
Vocativo |
महाबोधे
mahābodhe |
महाबोधी
mahābodhī |
महाबोधयः
mahābodhayaḥ |
Acusativo |
महाबोधिम्
mahābodhim |
महाबोधी
mahābodhī |
महाबोधीः
mahābodhīḥ |
Instrumental |
महाबोध्या
mahābodhyā |
महाबोधिभ्याम्
mahābodhibhyām |
महाबोधिभिः
mahābodhibhiḥ |
Dativo |
महाबोधये
mahābodhaye महाबोध्यै mahābodhyai |
महाबोधिभ्याम्
mahābodhibhyām |
महाबोधिभ्यः
mahābodhibhyaḥ |
Ablativo |
महाबोधेः
mahābodheḥ महाबोध्याः mahābodhyāḥ |
महाबोधिभ्याम्
mahābodhibhyām |
महाबोधिभ्यः
mahābodhibhyaḥ |
Genitivo |
महाबोधेः
mahābodheḥ महाबोध्याः mahābodhyāḥ |
महाबोध्योः
mahābodhyoḥ |
महाबोधीनाम्
mahābodhīnām |
Locativo |
महाबोधौ
mahābodhau महाबोध्याम् mahābodhyām |
महाबोध्योः
mahābodhyoḥ |
महाबोधिषु
mahābodhiṣu |