Sanskrit tools

Sanskrit declension


Declension of महाब्रह्मन् mahābrahman, m.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative महाब्रह्मा mahābrahmā
महाब्रह्माणौ mahābrahmāṇau
महाब्रह्माणः mahābrahmāṇaḥ
Vocative महाब्रह्मन् mahābrahman
महाब्रह्माणौ mahābrahmāṇau
महाब्रह्माणः mahābrahmāṇaḥ
Accusative महाब्रह्माणम् mahābrahmāṇam
महाब्रह्माणौ mahābrahmāṇau
महाब्रह्मणः mahābrahmaṇaḥ
Instrumental महाब्रह्मणा mahābrahmaṇā
महाब्रह्मभ्याम् mahābrahmabhyām
महाब्रह्मभिः mahābrahmabhiḥ
Dative महाब्रह्मणे mahābrahmaṇe
महाब्रह्मभ्याम् mahābrahmabhyām
महाब्रह्मभ्यः mahābrahmabhyaḥ
Ablative महाब्रह्मणः mahābrahmaṇaḥ
महाब्रह्मभ्याम् mahābrahmabhyām
महाब्रह्मभ्यः mahābrahmabhyaḥ
Genitive महाब्रह्मणः mahābrahmaṇaḥ
महाब्रह्मणोः mahābrahmaṇoḥ
महाब्रह्मणाम् mahābrahmaṇām
Locative महाब्रह्मणि mahābrahmaṇi
महाब्रह्मणोः mahābrahmaṇoḥ
महाब्रह्मसु mahābrahmasu