| Singular | Dual | Plural |
Nominativo |
महाब्रह्मा
mahābrahmā
|
महाब्रह्माणौ
mahābrahmāṇau
|
महाब्रह्माणः
mahābrahmāṇaḥ
|
Vocativo |
महाब्रह्मन्
mahābrahman
|
महाब्रह्माणौ
mahābrahmāṇau
|
महाब्रह्माणः
mahābrahmāṇaḥ
|
Acusativo |
महाब्रह्माणम्
mahābrahmāṇam
|
महाब्रह्माणौ
mahābrahmāṇau
|
महाब्रह्मणः
mahābrahmaṇaḥ
|
Instrumental |
महाब्रह्मणा
mahābrahmaṇā
|
महाब्रह्मभ्याम्
mahābrahmabhyām
|
महाब्रह्मभिः
mahābrahmabhiḥ
|
Dativo |
महाब्रह्मणे
mahābrahmaṇe
|
महाब्रह्मभ्याम्
mahābrahmabhyām
|
महाब्रह्मभ्यः
mahābrahmabhyaḥ
|
Ablativo |
महाब्रह्मणः
mahābrahmaṇaḥ
|
महाब्रह्मभ्याम्
mahābrahmabhyām
|
महाब्रह्मभ्यः
mahābrahmabhyaḥ
|
Genitivo |
महाब्रह्मणः
mahābrahmaṇaḥ
|
महाब्रह्मणोः
mahābrahmaṇoḥ
|
महाब्रह्मणाम्
mahābrahmaṇām
|
Locativo |
महाब्रह्मणि
mahābrahmaṇi
|
महाब्रह्मणोः
mahābrahmaṇoḥ
|
महाब्रह्मसु
mahābrahmasu
|