| Singular | Dual | Plural |
Nominative |
महाब्राह्मणभाग्यम्
mahābrāhmaṇabhāgyam
|
महाब्राह्मणभाग्ये
mahābrāhmaṇabhāgye
|
महाब्राह्मणभाग्यानि
mahābrāhmaṇabhāgyāni
|
Vocative |
महाब्राह्मणभाग्य
mahābrāhmaṇabhāgya
|
महाब्राह्मणभाग्ये
mahābrāhmaṇabhāgye
|
महाब्राह्मणभाग्यानि
mahābrāhmaṇabhāgyāni
|
Accusative |
महाब्राह्मणभाग्यम्
mahābrāhmaṇabhāgyam
|
महाब्राह्मणभाग्ये
mahābrāhmaṇabhāgye
|
महाब्राह्मणभाग्यानि
mahābrāhmaṇabhāgyāni
|
Instrumental |
महाब्राह्मणभाग्येन
mahābrāhmaṇabhāgyena
|
महाब्राह्मणभाग्याभ्याम्
mahābrāhmaṇabhāgyābhyām
|
महाब्राह्मणभाग्यैः
mahābrāhmaṇabhāgyaiḥ
|
Dative |
महाब्राह्मणभाग्याय
mahābrāhmaṇabhāgyāya
|
महाब्राह्मणभाग्याभ्याम्
mahābrāhmaṇabhāgyābhyām
|
महाब्राह्मणभाग्येभ्यः
mahābrāhmaṇabhāgyebhyaḥ
|
Ablative |
महाब्राह्मणभाग्यात्
mahābrāhmaṇabhāgyāt
|
महाब्राह्मणभाग्याभ्याम्
mahābrāhmaṇabhāgyābhyām
|
महाब्राह्मणभाग्येभ्यः
mahābrāhmaṇabhāgyebhyaḥ
|
Genitive |
महाब्राह्मणभाग्यस्य
mahābrāhmaṇabhāgyasya
|
महाब्राह्मणभाग्ययोः
mahābrāhmaṇabhāgyayoḥ
|
महाब्राह्मणभाग्यानाम्
mahābrāhmaṇabhāgyānām
|
Locative |
महाब्राह्मणभाग्ये
mahābrāhmaṇabhāgye
|
महाब्राह्मणभाग्ययोः
mahābrāhmaṇabhāgyayoḥ
|
महाब्राह्मणभाग्येषु
mahābrāhmaṇabhāgyeṣu
|