Sanskrit tools

Sanskrit declension


Declension of महाब्राह्मणभाग्य mahābrāhmaṇabhāgya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाब्राह्मणभाग्यम् mahābrāhmaṇabhāgyam
महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्यानि mahābrāhmaṇabhāgyāni
Vocative महाब्राह्मणभाग्य mahābrāhmaṇabhāgya
महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्यानि mahābrāhmaṇabhāgyāni
Accusative महाब्राह्मणभाग्यम् mahābrāhmaṇabhāgyam
महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्यानि mahābrāhmaṇabhāgyāni
Instrumental महाब्राह्मणभाग्येन mahābrāhmaṇabhāgyena
महाब्राह्मणभाग्याभ्याम् mahābrāhmaṇabhāgyābhyām
महाब्राह्मणभाग्यैः mahābrāhmaṇabhāgyaiḥ
Dative महाब्राह्मणभाग्याय mahābrāhmaṇabhāgyāya
महाब्राह्मणभाग्याभ्याम् mahābrāhmaṇabhāgyābhyām
महाब्राह्मणभाग्येभ्यः mahābrāhmaṇabhāgyebhyaḥ
Ablative महाब्राह्मणभाग्यात् mahābrāhmaṇabhāgyāt
महाब्राह्मणभाग्याभ्याम् mahābrāhmaṇabhāgyābhyām
महाब्राह्मणभाग्येभ्यः mahābrāhmaṇabhāgyebhyaḥ
Genitive महाब्राह्मणभाग्यस्य mahābrāhmaṇabhāgyasya
महाब्राह्मणभाग्ययोः mahābrāhmaṇabhāgyayoḥ
महाब्राह्मणभाग्यानाम् mahābrāhmaṇabhāgyānām
Locative महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्ययोः mahābrāhmaṇabhāgyayoḥ
महाब्राह्मणभाग्येषु mahābrāhmaṇabhāgyeṣu