Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाब्राह्मणभाग्य mahābrāhmaṇabhāgya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाब्राह्मणभाग्यम् mahābrāhmaṇabhāgyam
महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्यानि mahābrāhmaṇabhāgyāni
Vocativo महाब्राह्मणभाग्य mahābrāhmaṇabhāgya
महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्यानि mahābrāhmaṇabhāgyāni
Acusativo महाब्राह्मणभाग्यम् mahābrāhmaṇabhāgyam
महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्यानि mahābrāhmaṇabhāgyāni
Instrumental महाब्राह्मणभाग्येन mahābrāhmaṇabhāgyena
महाब्राह्मणभाग्याभ्याम् mahābrāhmaṇabhāgyābhyām
महाब्राह्मणभाग्यैः mahābrāhmaṇabhāgyaiḥ
Dativo महाब्राह्मणभाग्याय mahābrāhmaṇabhāgyāya
महाब्राह्मणभाग्याभ्याम् mahābrāhmaṇabhāgyābhyām
महाब्राह्मणभाग्येभ्यः mahābrāhmaṇabhāgyebhyaḥ
Ablativo महाब्राह्मणभाग्यात् mahābrāhmaṇabhāgyāt
महाब्राह्मणभाग्याभ्याम् mahābrāhmaṇabhāgyābhyām
महाब्राह्मणभाग्येभ्यः mahābrāhmaṇabhāgyebhyaḥ
Genitivo महाब्राह्मणभाग्यस्य mahābrāhmaṇabhāgyasya
महाब्राह्मणभाग्ययोः mahābrāhmaṇabhāgyayoḥ
महाब्राह्मणभाग्यानाम् mahābrāhmaṇabhāgyānām
Locativo महाब्राह्मणभाग्ये mahābrāhmaṇabhāgye
महाब्राह्मणभाग्ययोः mahābrāhmaṇabhāgyayoḥ
महाब्राह्मणभाग्येषु mahābrāhmaṇabhāgyeṣu