| Singular | Dual | Plural |
Nominative |
महाभट्टारिका
mahābhaṭṭārikā
|
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिकाः
mahābhaṭṭārikāḥ
|
Vocative |
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिकाः
mahābhaṭṭārikāḥ
|
Accusative |
महाभट्टारिकाम्
mahābhaṭṭārikām
|
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिकाः
mahābhaṭṭārikāḥ
|
Instrumental |
महाभट्टारिकया
mahābhaṭṭārikayā
|
महाभट्टारिकाभ्याम्
mahābhaṭṭārikābhyām
|
महाभट्टारिकाभिः
mahābhaṭṭārikābhiḥ
|
Dative |
महाभट्टारिकायै
mahābhaṭṭārikāyai
|
महाभट्टारिकाभ्याम्
mahābhaṭṭārikābhyām
|
महाभट्टारिकाभ्यः
mahābhaṭṭārikābhyaḥ
|
Ablative |
महाभट्टारिकायाः
mahābhaṭṭārikāyāḥ
|
महाभट्टारिकाभ्याम्
mahābhaṭṭārikābhyām
|
महाभट्टारिकाभ्यः
mahābhaṭṭārikābhyaḥ
|
Genitive |
महाभट्टारिकायाः
mahābhaṭṭārikāyāḥ
|
महाभट्टारिकयोः
mahābhaṭṭārikayoḥ
|
महाभट्टारिकाणाम्
mahābhaṭṭārikāṇām
|
Locative |
महाभट्टारिकायाम्
mahābhaṭṭārikāyām
|
महाभट्टारिकयोः
mahābhaṭṭārikayoḥ
|
महाभट्टारिकासु
mahābhaṭṭārikāsu
|