| Singular | Dual | Plural |
Nominativo |
महाभट्टारिका
mahābhaṭṭārikā
|
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिकाः
mahābhaṭṭārikāḥ
|
Vocativo |
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिकाः
mahābhaṭṭārikāḥ
|
Acusativo |
महाभट्टारिकाम्
mahābhaṭṭārikām
|
महाभट्टारिके
mahābhaṭṭārike
|
महाभट्टारिकाः
mahābhaṭṭārikāḥ
|
Instrumental |
महाभट्टारिकया
mahābhaṭṭārikayā
|
महाभट्टारिकाभ्याम्
mahābhaṭṭārikābhyām
|
महाभट्टारिकाभिः
mahābhaṭṭārikābhiḥ
|
Dativo |
महाभट्टारिकायै
mahābhaṭṭārikāyai
|
महाभट्टारिकाभ्याम्
mahābhaṭṭārikābhyām
|
महाभट्टारिकाभ्यः
mahābhaṭṭārikābhyaḥ
|
Ablativo |
महाभट्टारिकायाः
mahābhaṭṭārikāyāḥ
|
महाभट्टारिकाभ्याम्
mahābhaṭṭārikābhyām
|
महाभट्टारिकाभ्यः
mahābhaṭṭārikābhyaḥ
|
Genitivo |
महाभट्टारिकायाः
mahābhaṭṭārikāyāḥ
|
महाभट्टारिकयोः
mahābhaṭṭārikayoḥ
|
महाभट्टारिकाणाम्
mahābhaṭṭārikāṇām
|
Locativo |
महाभट्टारिकायाम्
mahābhaṭṭārikāyām
|
महाभट्टारिकयोः
mahābhaṭṭārikayoḥ
|
महाभट्टारिकासु
mahābhaṭṭārikāsu
|