Sanskrit tools

Sanskrit declension


Declension of महाभय mahābhaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभयः mahābhayaḥ
महाभयौ mahābhayau
महाभयाः mahābhayāḥ
Vocative महाभय mahābhaya
महाभयौ mahābhayau
महाभयाः mahābhayāḥ
Accusative महाभयम् mahābhayam
महाभयौ mahābhayau
महाभयान् mahābhayān
Instrumental महाभयेन mahābhayena
महाभयाभ्याम् mahābhayābhyām
महाभयैः mahābhayaiḥ
Dative महाभयाय mahābhayāya
महाभयाभ्याम् mahābhayābhyām
महाभयेभ्यः mahābhayebhyaḥ
Ablative महाभयात् mahābhayāt
महाभयाभ्याम् mahābhayābhyām
महाभयेभ्यः mahābhayebhyaḥ
Genitive महाभयस्य mahābhayasya
महाभययोः mahābhayayoḥ
महाभयानाम् mahābhayānām
Locative महाभये mahābhaye
महाभययोः mahābhayayoḥ
महाभयेषु mahābhayeṣu