Singular | Dual | Plural | |
Nominativo |
महाभयः
mahābhayaḥ |
महाभयौ
mahābhayau |
महाभयाः
mahābhayāḥ |
Vocativo |
महाभय
mahābhaya |
महाभयौ
mahābhayau |
महाभयाः
mahābhayāḥ |
Acusativo |
महाभयम्
mahābhayam |
महाभयौ
mahābhayau |
महाभयान्
mahābhayān |
Instrumental |
महाभयेन
mahābhayena |
महाभयाभ्याम्
mahābhayābhyām |
महाभयैः
mahābhayaiḥ |
Dativo |
महाभयाय
mahābhayāya |
महाभयाभ्याम्
mahābhayābhyām |
महाभयेभ्यः
mahābhayebhyaḥ |
Ablativo |
महाभयात्
mahābhayāt |
महाभयाभ्याम्
mahābhayābhyām |
महाभयेभ्यः
mahābhayebhyaḥ |
Genitivo |
महाभयस्य
mahābhayasya |
महाभययोः
mahābhayayoḥ |
महाभयानाम्
mahābhayānām |
Locativo |
महाभये
mahābhaye |
महाभययोः
mahābhayayoḥ |
महाभयेषु
mahābhayeṣu |