Sanskrit tools

Sanskrit declension


Declension of महाभया mahābhayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभया mahābhayā
महाभये mahābhaye
महाभयाः mahābhayāḥ
Vocative महाभये mahābhaye
महाभये mahābhaye
महाभयाः mahābhayāḥ
Accusative महाभयाम् mahābhayām
महाभये mahābhaye
महाभयाः mahābhayāḥ
Instrumental महाभयया mahābhayayā
महाभयाभ्याम् mahābhayābhyām
महाभयाभिः mahābhayābhiḥ
Dative महाभयायै mahābhayāyai
महाभयाभ्याम् mahābhayābhyām
महाभयाभ्यः mahābhayābhyaḥ
Ablative महाभयायाः mahābhayāyāḥ
महाभयाभ्याम् mahābhayābhyām
महाभयाभ्यः mahābhayābhyaḥ
Genitive महाभयायाः mahābhayāyāḥ
महाभययोः mahābhayayoḥ
महाभयानाम् mahābhayānām
Locative महाभयायाम् mahābhayāyām
महाभययोः mahābhayayoḥ
महाभयासु mahābhayāsu