Singular | Dual | Plural | |
Nominativo |
महाभया
mahābhayā |
महाभये
mahābhaye |
महाभयाः
mahābhayāḥ |
Vocativo |
महाभये
mahābhaye |
महाभये
mahābhaye |
महाभयाः
mahābhayāḥ |
Acusativo |
महाभयाम्
mahābhayām |
महाभये
mahābhaye |
महाभयाः
mahābhayāḥ |
Instrumental |
महाभयया
mahābhayayā |
महाभयाभ्याम्
mahābhayābhyām |
महाभयाभिः
mahābhayābhiḥ |
Dativo |
महाभयायै
mahābhayāyai |
महाभयाभ्याम्
mahābhayābhyām |
महाभयाभ्यः
mahābhayābhyaḥ |
Ablativo |
महाभयायाः
mahābhayāyāḥ |
महाभयाभ्याम्
mahābhayābhyām |
महाभयाभ्यः
mahābhayābhyaḥ |
Genitivo |
महाभयायाः
mahābhayāyāḥ |
महाभययोः
mahābhayayoḥ |
महाभयानाम्
mahābhayānām |
Locativo |
महाभयायाम्
mahābhayāyām |
महाभययोः
mahābhayayoḥ |
महाभयासु
mahābhayāsu |