Sanskrit tools

Sanskrit declension


Declension of महाभाग mahābhāga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभागः mahābhāgaḥ
महाभागौ mahābhāgau
महाभागाः mahābhāgāḥ
Vocative महाभाग mahābhāga
महाभागौ mahābhāgau
महाभागाः mahābhāgāḥ
Accusative महाभागम् mahābhāgam
महाभागौ mahābhāgau
महाभागान् mahābhāgān
Instrumental महाभागेन mahābhāgena
महाभागाभ्याम् mahābhāgābhyām
महाभागैः mahābhāgaiḥ
Dative महाभागाय mahābhāgāya
महाभागाभ्याम् mahābhāgābhyām
महाभागेभ्यः mahābhāgebhyaḥ
Ablative महाभागात् mahābhāgāt
महाभागाभ्याम् mahābhāgābhyām
महाभागेभ्यः mahābhāgebhyaḥ
Genitive महाभागस्य mahābhāgasya
महाभागयोः mahābhāgayoḥ
महाभागानाम् mahābhāgānām
Locative महाभागे mahābhāge
महाभागयोः mahābhāgayoḥ
महाभागेषु mahābhāgeṣu