Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभाग mahābhāga, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभागः mahābhāgaḥ
महाभागौ mahābhāgau
महाभागाः mahābhāgāḥ
Vocativo महाभाग mahābhāga
महाभागौ mahābhāgau
महाभागाः mahābhāgāḥ
Acusativo महाभागम् mahābhāgam
महाभागौ mahābhāgau
महाभागान् mahābhāgān
Instrumental महाभागेन mahābhāgena
महाभागाभ्याम् mahābhāgābhyām
महाभागैः mahābhāgaiḥ
Dativo महाभागाय mahābhāgāya
महाभागाभ्याम् mahābhāgābhyām
महाभागेभ्यः mahābhāgebhyaḥ
Ablativo महाभागात् mahābhāgāt
महाभागाभ्याम् mahābhāgābhyām
महाभागेभ्यः mahābhāgebhyaḥ
Genitivo महाभागस्य mahābhāgasya
महाभागयोः mahābhāgayoḥ
महाभागानाम् mahābhāgānām
Locativo महाभागे mahābhāge
महाभागयोः mahābhāgayoḥ
महाभागेषु mahābhāgeṣu