| Singular | Dual | Plural |
Nominative |
महाभागा
mahābhāgā
|
महाभागे
mahābhāge
|
महाभागाः
mahābhāgāḥ
|
Vocative |
महाभागे
mahābhāge
|
महाभागे
mahābhāge
|
महाभागाः
mahābhāgāḥ
|
Accusative |
महाभागाम्
mahābhāgām
|
महाभागे
mahābhāge
|
महाभागाः
mahābhāgāḥ
|
Instrumental |
महाभागया
mahābhāgayā
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागाभिः
mahābhāgābhiḥ
|
Dative |
महाभागायै
mahābhāgāyai
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागाभ्यः
mahābhāgābhyaḥ
|
Ablative |
महाभागायाः
mahābhāgāyāḥ
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागाभ्यः
mahābhāgābhyaḥ
|
Genitive |
महाभागायाः
mahābhāgāyāḥ
|
महाभागयोः
mahābhāgayoḥ
|
महाभागानाम्
mahābhāgānām
|
Locative |
महाभागायाम्
mahābhāgāyām
|
महाभागयोः
mahābhāgayoḥ
|
महाभागासु
mahābhāgāsu
|