Sanskrit tools

Sanskrit declension


Declension of महाभागा mahābhāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभागा mahābhāgā
महाभागे mahābhāge
महाभागाः mahābhāgāḥ
Vocative महाभागे mahābhāge
महाभागे mahābhāge
महाभागाः mahābhāgāḥ
Accusative महाभागाम् mahābhāgām
महाभागे mahābhāge
महाभागाः mahābhāgāḥ
Instrumental महाभागया mahābhāgayā
महाभागाभ्याम् mahābhāgābhyām
महाभागाभिः mahābhāgābhiḥ
Dative महाभागायै mahābhāgāyai
महाभागाभ्याम् mahābhāgābhyām
महाभागाभ्यः mahābhāgābhyaḥ
Ablative महाभागायाः mahābhāgāyāḥ
महाभागाभ्याम् mahābhāgābhyām
महाभागाभ्यः mahābhāgābhyaḥ
Genitive महाभागायाः mahābhāgāyāḥ
महाभागयोः mahābhāgayoḥ
महाभागानाम् mahābhāgānām
Locative महाभागायाम् mahābhāgāyām
महाभागयोः mahābhāgayoḥ
महाभागासु mahābhāgāsu