| Singular | Dual | Plural |
Nominativo |
महाभागा
mahābhāgā
|
महाभागे
mahābhāge
|
महाभागाः
mahābhāgāḥ
|
Vocativo |
महाभागे
mahābhāge
|
महाभागे
mahābhāge
|
महाभागाः
mahābhāgāḥ
|
Acusativo |
महाभागाम्
mahābhāgām
|
महाभागे
mahābhāge
|
महाभागाः
mahābhāgāḥ
|
Instrumental |
महाभागया
mahābhāgayā
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागाभिः
mahābhāgābhiḥ
|
Dativo |
महाभागायै
mahābhāgāyai
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागाभ्यः
mahābhāgābhyaḥ
|
Ablativo |
महाभागायाः
mahābhāgāyāḥ
|
महाभागाभ्याम्
mahābhāgābhyām
|
महाभागाभ्यः
mahābhāgābhyaḥ
|
Genitivo |
महाभागायाः
mahābhāgāyāḥ
|
महाभागयोः
mahābhāgayoḥ
|
महाभागानाम्
mahābhāgānām
|
Locativo |
महाभागायाम्
mahābhāgāyām
|
महाभागयोः
mahābhāgayoḥ
|
महाभागासु
mahābhāgāsu
|