Sanskrit tools

Sanskrit declension


Declension of महाभागता mahābhāgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभागता mahābhāgatā
महाभागते mahābhāgate
महाभागताः mahābhāgatāḥ
Vocative महाभागते mahābhāgate
महाभागते mahābhāgate
महाभागताः mahābhāgatāḥ
Accusative महाभागताम् mahābhāgatām
महाभागते mahābhāgate
महाभागताः mahābhāgatāḥ
Instrumental महाभागतया mahābhāgatayā
महाभागताभ्याम् mahābhāgatābhyām
महाभागताभिः mahābhāgatābhiḥ
Dative महाभागतायै mahābhāgatāyai
महाभागताभ्याम् mahābhāgatābhyām
महाभागताभ्यः mahābhāgatābhyaḥ
Ablative महाभागतायाः mahābhāgatāyāḥ
महाभागताभ्याम् mahābhāgatābhyām
महाभागताभ्यः mahābhāgatābhyaḥ
Genitive महाभागतायाः mahābhāgatāyāḥ
महाभागतयोः mahābhāgatayoḥ
महाभागतानाम् mahābhāgatānām
Locative महाभागतायाम् mahābhāgatāyām
महाभागतयोः mahābhāgatayoḥ
महाभागतासु mahābhāgatāsu