| Singular | Dual | Plural |
Nominativo |
महाभागता
mahābhāgatā
|
महाभागते
mahābhāgate
|
महाभागताः
mahābhāgatāḥ
|
Vocativo |
महाभागते
mahābhāgate
|
महाभागते
mahābhāgate
|
महाभागताः
mahābhāgatāḥ
|
Acusativo |
महाभागताम्
mahābhāgatām
|
महाभागते
mahābhāgate
|
महाभागताः
mahābhāgatāḥ
|
Instrumental |
महाभागतया
mahābhāgatayā
|
महाभागताभ्याम्
mahābhāgatābhyām
|
महाभागताभिः
mahābhāgatābhiḥ
|
Dativo |
महाभागतायै
mahābhāgatāyai
|
महाभागताभ्याम्
mahābhāgatābhyām
|
महाभागताभ्यः
mahābhāgatābhyaḥ
|
Ablativo |
महाभागतायाः
mahābhāgatāyāḥ
|
महाभागताभ्याम्
mahābhāgatābhyām
|
महाभागताभ्यः
mahābhāgatābhyaḥ
|
Genitivo |
महाभागतायाः
mahābhāgatāyāḥ
|
महाभागतयोः
mahābhāgatayoḥ
|
महाभागतानाम्
mahābhāgatānām
|
Locativo |
महाभागतायाम्
mahābhāgatāyām
|
महाभागतयोः
mahābhāgatayoḥ
|
महाभागतासु
mahābhāgatāsu
|