Sanskrit tools

Sanskrit declension


Declension of महाभागवत mahābhāgavata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभागवतम् mahābhāgavatam
महाभागवते mahābhāgavate
महाभागवतानि mahābhāgavatāni
Vocative महाभागवत mahābhāgavata
महाभागवते mahābhāgavate
महाभागवतानि mahābhāgavatāni
Accusative महाभागवतम् mahābhāgavatam
महाभागवते mahābhāgavate
महाभागवतानि mahābhāgavatāni
Instrumental महाभागवतेन mahābhāgavatena
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतैः mahābhāgavataiḥ
Dative महाभागवताय mahābhāgavatāya
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतेभ्यः mahābhāgavatebhyaḥ
Ablative महाभागवतात् mahābhāgavatāt
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतेभ्यः mahābhāgavatebhyaḥ
Genitive महाभागवतस्य mahābhāgavatasya
महाभागवतयोः mahābhāgavatayoḥ
महाभागवतानाम् mahābhāgavatānām
Locative महाभागवते mahābhāgavate
महाभागवतयोः mahābhāgavatayoḥ
महाभागवतेषु mahābhāgavateṣu