| Singular | Dual | Plural |
Nominative |
महाभागवतम्
mahābhāgavatam
|
महाभागवते
mahābhāgavate
|
महाभागवतानि
mahābhāgavatāni
|
Vocative |
महाभागवत
mahābhāgavata
|
महाभागवते
mahābhāgavate
|
महाभागवतानि
mahābhāgavatāni
|
Accusative |
महाभागवतम्
mahābhāgavatam
|
महाभागवते
mahābhāgavate
|
महाभागवतानि
mahābhāgavatāni
|
Instrumental |
महाभागवतेन
mahābhāgavatena
|
महाभागवताभ्याम्
mahābhāgavatābhyām
|
महाभागवतैः
mahābhāgavataiḥ
|
Dative |
महाभागवताय
mahābhāgavatāya
|
महाभागवताभ्याम्
mahābhāgavatābhyām
|
महाभागवतेभ्यः
mahābhāgavatebhyaḥ
|
Ablative |
महाभागवतात्
mahābhāgavatāt
|
महाभागवताभ्याम्
mahābhāgavatābhyām
|
महाभागवतेभ्यः
mahābhāgavatebhyaḥ
|
Genitive |
महाभागवतस्य
mahābhāgavatasya
|
महाभागवतयोः
mahābhāgavatayoḥ
|
महाभागवतानाम्
mahābhāgavatānām
|
Locative |
महाभागवते
mahābhāgavate
|
महाभागवतयोः
mahābhāgavatayoḥ
|
महाभागवतेषु
mahābhāgavateṣu
|