Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभागवत mahābhāgavata, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभागवतम् mahābhāgavatam
महाभागवते mahābhāgavate
महाभागवतानि mahābhāgavatāni
Vocativo महाभागवत mahābhāgavata
महाभागवते mahābhāgavate
महाभागवतानि mahābhāgavatāni
Acusativo महाभागवतम् mahābhāgavatam
महाभागवते mahābhāgavate
महाभागवतानि mahābhāgavatāni
Instrumental महाभागवतेन mahābhāgavatena
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतैः mahābhāgavataiḥ
Dativo महाभागवताय mahābhāgavatāya
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतेभ्यः mahābhāgavatebhyaḥ
Ablativo महाभागवतात् mahābhāgavatāt
महाभागवताभ्याम् mahābhāgavatābhyām
महाभागवतेभ्यः mahābhāgavatebhyaḥ
Genitivo महाभागवतस्य mahābhāgavatasya
महाभागवतयोः mahābhāgavatayoḥ
महाभागवतानाम् mahābhāgavatānām
Locativo महाभागवते mahābhāgavate
महाभागवतयोः mahābhāgavatayoḥ
महाभागवतेषु mahābhāgavateṣu