Sanskrit tools

Sanskrit declension


Declension of महाभाग्या mahābhāgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाग्या mahābhāgyā
महाभाग्ये mahābhāgye
महाभाग्याः mahābhāgyāḥ
Vocative महाभाग्ये mahābhāgye
महाभाग्ये mahābhāgye
महाभाग्याः mahābhāgyāḥ
Accusative महाभाग्याम् mahābhāgyām
महाभाग्ये mahābhāgye
महाभाग्याः mahābhāgyāḥ
Instrumental महाभाग्यया mahābhāgyayā
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्याभिः mahābhāgyābhiḥ
Dative महाभाग्यायै mahābhāgyāyai
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्याभ्यः mahābhāgyābhyaḥ
Ablative महाभाग्यायाः mahābhāgyāyāḥ
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्याभ्यः mahābhāgyābhyaḥ
Genitive महाभाग्यायाः mahābhāgyāyāḥ
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्यानाम् mahābhāgyānām
Locative महाभाग्यायाम् mahābhāgyāyām
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्यासु mahābhāgyāsu