| Singular | Dual | Plural |
Nominativo |
महाभाग्या
mahābhāgyā
|
महाभाग्ये
mahābhāgye
|
महाभाग्याः
mahābhāgyāḥ
|
Vocativo |
महाभाग्ये
mahābhāgye
|
महाभाग्ये
mahābhāgye
|
महाभाग्याः
mahābhāgyāḥ
|
Acusativo |
महाभाग्याम्
mahābhāgyām
|
महाभाग्ये
mahābhāgye
|
महाभाग्याः
mahābhāgyāḥ
|
Instrumental |
महाभाग्यया
mahābhāgyayā
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्याभिः
mahābhāgyābhiḥ
|
Dativo |
महाभाग्यायै
mahābhāgyāyai
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्याभ्यः
mahābhāgyābhyaḥ
|
Ablativo |
महाभाग्यायाः
mahābhāgyāyāḥ
|
महाभाग्याभ्याम्
mahābhāgyābhyām
|
महाभाग्याभ्यः
mahābhāgyābhyaḥ
|
Genitivo |
महाभाग्यायाः
mahābhāgyāyāḥ
|
महाभाग्ययोः
mahābhāgyayoḥ
|
महाभाग्यानाम्
mahābhāgyānām
|
Locativo |
महाभाग्यायाम्
mahābhāgyāyām
|
महाभाग्ययोः
mahābhāgyayoḥ
|
महाभाग्यासु
mahābhāgyāsu
|