Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभाग्या mahābhāgyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभाग्या mahābhāgyā
महाभाग्ये mahābhāgye
महाभाग्याः mahābhāgyāḥ
Vocativo महाभाग्ये mahābhāgye
महाभाग्ये mahābhāgye
महाभाग्याः mahābhāgyāḥ
Acusativo महाभाग्याम् mahābhāgyām
महाभाग्ये mahābhāgye
महाभाग्याः mahābhāgyāḥ
Instrumental महाभाग्यया mahābhāgyayā
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्याभिः mahābhāgyābhiḥ
Dativo महाभाग्यायै mahābhāgyāyai
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्याभ्यः mahābhāgyābhyaḥ
Ablativo महाभाग्यायाः mahābhāgyāyāḥ
महाभाग्याभ्याम् mahābhāgyābhyām
महाभाग्याभ्यः mahābhāgyābhyaḥ
Genitivo महाभाग्यायाः mahābhāgyāyāḥ
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्यानाम् mahābhāgyānām
Locativo महाभाग्यायाम् mahābhāgyāyām
महाभाग्ययोः mahābhāgyayoḥ
महाभाग्यासु mahābhāgyāsu