Sanskrit tools

Sanskrit declension


Declension of महाभार mahābhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारः mahābhāraḥ
महाभारौ mahābhārau
महाभाराः mahābhārāḥ
Vocative महाभार mahābhāra
महाभारौ mahābhārau
महाभाराः mahābhārāḥ
Accusative महाभारम् mahābhāram
महाभारौ mahābhārau
महाभारान् mahābhārān
Instrumental महाभारेण mahābhāreṇa
महाभाराभ्याम् mahābhārābhyām
महाभारैः mahābhāraiḥ
Dative महाभाराय mahābhārāya
महाभाराभ्याम् mahābhārābhyām
महाभारेभ्यः mahābhārebhyaḥ
Ablative महाभारात् mahābhārāt
महाभाराभ्याम् mahābhārābhyām
महाभारेभ्यः mahābhārebhyaḥ
Genitive महाभारस्य mahābhārasya
महाभारयोः mahābhārayoḥ
महाभाराणाम् mahābhārāṇām
Locative महाभारे mahābhāre
महाभारयोः mahābhārayoḥ
महाभारेषु mahābhāreṣu