| Singular | Dual | Plural |
Nominativo |
महाभारः
mahābhāraḥ
|
महाभारौ
mahābhārau
|
महाभाराः
mahābhārāḥ
|
Vocativo |
महाभार
mahābhāra
|
महाभारौ
mahābhārau
|
महाभाराः
mahābhārāḥ
|
Acusativo |
महाभारम्
mahābhāram
|
महाभारौ
mahābhārau
|
महाभारान्
mahābhārān
|
Instrumental |
महाभारेण
mahābhāreṇa
|
महाभाराभ्याम्
mahābhārābhyām
|
महाभारैः
mahābhāraiḥ
|
Dativo |
महाभाराय
mahābhārāya
|
महाभाराभ्याम्
mahābhārābhyām
|
महाभारेभ्यः
mahābhārebhyaḥ
|
Ablativo |
महाभारात्
mahābhārāt
|
महाभाराभ्याम्
mahābhārābhyām
|
महाभारेभ्यः
mahābhārebhyaḥ
|
Genitivo |
महाभारस्य
mahābhārasya
|
महाभारयोः
mahābhārayoḥ
|
महाभाराणाम्
mahābhārāṇām
|
Locativo |
महाभारे
mahābhāre
|
महाभारयोः
mahābhārayoḥ
|
महाभारेषु
mahābhāreṣu
|