Sanskrit tools

Sanskrit declension


Declension of महाभारततात्पर्य mahābhāratatātparya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारततात्पर्यम् mahābhāratatātparyam
महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्याणि mahābhāratatātparyāṇi
Vocative महाभारततात्पर्य mahābhāratatātparya
महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्याणि mahābhāratatātparyāṇi
Accusative महाभारततात्पर्यम् mahābhāratatātparyam
महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्याणि mahābhāratatātparyāṇi
Instrumental महाभारततात्पर्येण mahābhāratatātparyeṇa
महाभारततात्पर्याभ्याम् mahābhāratatātparyābhyām
महाभारततात्पर्यैः mahābhāratatātparyaiḥ
Dative महाभारततात्पर्याय mahābhāratatātparyāya
महाभारततात्पर्याभ्याम् mahābhāratatātparyābhyām
महाभारततात्पर्येभ्यः mahābhāratatātparyebhyaḥ
Ablative महाभारततात्पर्यात् mahābhāratatātparyāt
महाभारततात्पर्याभ्याम् mahābhāratatātparyābhyām
महाभारततात्पर्येभ्यः mahābhāratatātparyebhyaḥ
Genitive महाभारततात्पर्यस्य mahābhāratatātparyasya
महाभारततात्पर्ययोः mahābhāratatātparyayoḥ
महाभारततात्पर्याणाम् mahābhāratatātparyāṇām
Locative महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्ययोः mahābhāratatātparyayoḥ
महाभारततात्पर्येषु mahābhāratatātparyeṣu