| Singular | Dual | Plural |
Nominative |
महाभारततात्पर्यम्
mahābhāratatātparyam
|
महाभारततात्पर्ये
mahābhāratatātparye
|
महाभारततात्पर्याणि
mahābhāratatātparyāṇi
|
Vocative |
महाभारततात्पर्य
mahābhāratatātparya
|
महाभारततात्पर्ये
mahābhāratatātparye
|
महाभारततात्पर्याणि
mahābhāratatātparyāṇi
|
Accusative |
महाभारततात्पर्यम्
mahābhāratatātparyam
|
महाभारततात्पर्ये
mahābhāratatātparye
|
महाभारततात्पर्याणि
mahābhāratatātparyāṇi
|
Instrumental |
महाभारततात्पर्येण
mahābhāratatātparyeṇa
|
महाभारततात्पर्याभ्याम्
mahābhāratatātparyābhyām
|
महाभारततात्पर्यैः
mahābhāratatātparyaiḥ
|
Dative |
महाभारततात्पर्याय
mahābhāratatātparyāya
|
महाभारततात्पर्याभ्याम्
mahābhāratatātparyābhyām
|
महाभारततात्पर्येभ्यः
mahābhāratatātparyebhyaḥ
|
Ablative |
महाभारततात्पर्यात्
mahābhāratatātparyāt
|
महाभारततात्पर्याभ्याम्
mahābhāratatātparyābhyām
|
महाभारततात्पर्येभ्यः
mahābhāratatātparyebhyaḥ
|
Genitive |
महाभारततात्पर्यस्य
mahābhāratatātparyasya
|
महाभारततात्पर्ययोः
mahābhāratatātparyayoḥ
|
महाभारततात्पर्याणाम्
mahābhāratatātparyāṇām
|
Locative |
महाभारततात्पर्ये
mahābhāratatātparye
|
महाभारततात्पर्ययोः
mahābhāratatātparyayoḥ
|
महाभारततात्पर्येषु
mahābhāratatātparyeṣu
|