Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभारततात्पर्य mahābhāratatātparya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारततात्पर्यम् mahābhāratatātparyam
महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्याणि mahābhāratatātparyāṇi
Vocativo महाभारततात्पर्य mahābhāratatātparya
महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्याणि mahābhāratatātparyāṇi
Acusativo महाभारततात्पर्यम् mahābhāratatātparyam
महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्याणि mahābhāratatātparyāṇi
Instrumental महाभारततात्पर्येण mahābhāratatātparyeṇa
महाभारततात्पर्याभ्याम् mahābhāratatātparyābhyām
महाभारततात्पर्यैः mahābhāratatātparyaiḥ
Dativo महाभारततात्पर्याय mahābhāratatātparyāya
महाभारततात्पर्याभ्याम् mahābhāratatātparyābhyām
महाभारततात्पर्येभ्यः mahābhāratatātparyebhyaḥ
Ablativo महाभारततात्पर्यात् mahābhāratatātparyāt
महाभारततात्पर्याभ्याम् mahābhāratatātparyābhyām
महाभारततात्पर्येभ्यः mahābhāratatātparyebhyaḥ
Genitivo महाभारततात्पर्यस्य mahābhāratatātparyasya
महाभारततात्पर्ययोः mahābhāratatātparyayoḥ
महाभारततात्पर्याणाम् mahābhāratatātparyāṇām
Locativo महाभारततात्पर्ये mahābhāratatātparye
महाभारततात्पर्ययोः mahābhāratatātparyayoḥ
महाभारततात्पर्येषु mahābhāratatātparyeṣu