| Singular | Dual | Plural |
Nominative |
महाभारततात्पर्यरक्षा
mahābhāratatātparyarakṣā
|
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षाः
mahābhāratatātparyarakṣāḥ
|
Vocative |
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षाः
mahābhāratatātparyarakṣāḥ
|
Accusative |
महाभारततात्पर्यरक्षाम्
mahābhāratatātparyarakṣām
|
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षाः
mahābhāratatātparyarakṣāḥ
|
Instrumental |
महाभारततात्पर्यरक्षया
mahābhāratatātparyarakṣayā
|
महाभारततात्पर्यरक्षाभ्याम्
mahābhāratatātparyarakṣābhyām
|
महाभारततात्पर्यरक्षाभिः
mahābhāratatātparyarakṣābhiḥ
|
Dative |
महाभारततात्पर्यरक्षायै
mahābhāratatātparyarakṣāyai
|
महाभारततात्पर्यरक्षाभ्याम्
mahābhāratatātparyarakṣābhyām
|
महाभारततात्पर्यरक्षाभ्यः
mahābhāratatātparyarakṣābhyaḥ
|
Ablative |
महाभारततात्पर्यरक्षायाः
mahābhāratatātparyarakṣāyāḥ
|
महाभारततात्पर्यरक्षाभ्याम्
mahābhāratatātparyarakṣābhyām
|
महाभारततात्पर्यरक्षाभ्यः
mahābhāratatātparyarakṣābhyaḥ
|
Genitive |
महाभारततात्पर्यरक्षायाः
mahābhāratatātparyarakṣāyāḥ
|
महाभारततात्पर्यरक्षयोः
mahābhāratatātparyarakṣayoḥ
|
महाभारततात्पर्यरक्षाणाम्
mahābhāratatātparyarakṣāṇām
|
Locative |
महाभारततात्पर्यरक्षायाम्
mahābhāratatātparyarakṣāyām
|
महाभारततात्पर्यरक्षयोः
mahābhāratatātparyarakṣayoḥ
|
महाभारततात्पर्यरक्षासु
mahābhāratatātparyarakṣāsu
|