Sanskrit tools

Sanskrit declension


Declension of महाभारततात्पर्यरक्षा mahābhāratatātparyarakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारततात्पर्यरक्षा mahābhāratatātparyarakṣā
महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षाः mahābhāratatātparyarakṣāḥ
Vocative महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षाः mahābhāratatātparyarakṣāḥ
Accusative महाभारततात्पर्यरक्षाम् mahābhāratatātparyarakṣām
महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षाः mahābhāratatātparyarakṣāḥ
Instrumental महाभारततात्पर्यरक्षया mahābhāratatātparyarakṣayā
महाभारततात्पर्यरक्षाभ्याम् mahābhāratatātparyarakṣābhyām
महाभारततात्पर्यरक्षाभिः mahābhāratatātparyarakṣābhiḥ
Dative महाभारततात्पर्यरक्षायै mahābhāratatātparyarakṣāyai
महाभारततात्पर्यरक्षाभ्याम् mahābhāratatātparyarakṣābhyām
महाभारततात्पर्यरक्षाभ्यः mahābhāratatātparyarakṣābhyaḥ
Ablative महाभारततात्पर्यरक्षायाः mahābhāratatātparyarakṣāyāḥ
महाभारततात्पर्यरक्षाभ्याम् mahābhāratatātparyarakṣābhyām
महाभारततात्पर्यरक्षाभ्यः mahābhāratatātparyarakṣābhyaḥ
Genitive महाभारततात्पर्यरक्षायाः mahābhāratatātparyarakṣāyāḥ
महाभारततात्पर्यरक्षयोः mahābhāratatātparyarakṣayoḥ
महाभारततात्पर्यरक्षाणाम् mahābhāratatātparyarakṣāṇām
Locative महाभारततात्पर्यरक्षायाम् mahābhāratatātparyarakṣāyām
महाभारततात्पर्यरक्षयोः mahābhāratatātparyarakṣayoḥ
महाभारततात्पर्यरक्षासु mahābhāratatātparyarakṣāsu