Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभारततात्पर्यरक्षा mahābhāratatātparyarakṣā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारततात्पर्यरक्षा mahābhāratatātparyarakṣā
महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षाः mahābhāratatātparyarakṣāḥ
Vocativo महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षाः mahābhāratatātparyarakṣāḥ
Acusativo महाभारततात्पर्यरक्षाम् mahābhāratatātparyarakṣām
महाभारततात्पर्यरक्षे mahābhāratatātparyarakṣe
महाभारततात्पर्यरक्षाः mahābhāratatātparyarakṣāḥ
Instrumental महाभारततात्पर्यरक्षया mahābhāratatātparyarakṣayā
महाभारततात्पर्यरक्षाभ्याम् mahābhāratatātparyarakṣābhyām
महाभारततात्पर्यरक्षाभिः mahābhāratatātparyarakṣābhiḥ
Dativo महाभारततात्पर्यरक्षायै mahābhāratatātparyarakṣāyai
महाभारततात्पर्यरक्षाभ्याम् mahābhāratatātparyarakṣābhyām
महाभारततात्पर्यरक्षाभ्यः mahābhāratatātparyarakṣābhyaḥ
Ablativo महाभारततात्पर्यरक्षायाः mahābhāratatātparyarakṣāyāḥ
महाभारततात्पर्यरक्षाभ्याम् mahābhāratatātparyarakṣābhyām
महाभारततात्पर्यरक्षाभ्यः mahābhāratatātparyarakṣābhyaḥ
Genitivo महाभारततात्पर्यरक्षायाः mahābhāratatātparyarakṣāyāḥ
महाभारततात्पर्यरक्षयोः mahābhāratatātparyarakṣayoḥ
महाभारततात्पर्यरक्षाणाम् mahābhāratatātparyarakṣāṇām
Locativo महाभारततात्पर्यरक्षायाम् mahābhāratatātparyarakṣāyām
महाभारततात्पर्यरक्षयोः mahābhāratatātparyarakṣayoḥ
महाभारततात्पर्यरक्षासु mahābhāratatātparyarakṣāsu