| Singular | Dual | Plural |
Nominativo |
महाभारततात्पर्यरक्षा
mahābhāratatātparyarakṣā
|
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षाः
mahābhāratatātparyarakṣāḥ
|
Vocativo |
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षाः
mahābhāratatātparyarakṣāḥ
|
Acusativo |
महाभारततात्पर्यरक्षाम्
mahābhāratatātparyarakṣām
|
महाभारततात्पर्यरक्षे
mahābhāratatātparyarakṣe
|
महाभारततात्पर्यरक्षाः
mahābhāratatātparyarakṣāḥ
|
Instrumental |
महाभारततात्पर्यरक्षया
mahābhāratatātparyarakṣayā
|
महाभारततात्पर्यरक्षाभ्याम्
mahābhāratatātparyarakṣābhyām
|
महाभारततात्पर्यरक्षाभिः
mahābhāratatātparyarakṣābhiḥ
|
Dativo |
महाभारततात्पर्यरक्षायै
mahābhāratatātparyarakṣāyai
|
महाभारततात्पर्यरक्षाभ्याम्
mahābhāratatātparyarakṣābhyām
|
महाभारततात्पर्यरक्षाभ्यः
mahābhāratatātparyarakṣābhyaḥ
|
Ablativo |
महाभारततात्पर्यरक्षायाः
mahābhāratatātparyarakṣāyāḥ
|
महाभारततात्पर्यरक्षाभ्याम्
mahābhāratatātparyarakṣābhyām
|
महाभारततात्पर्यरक्षाभ्यः
mahābhāratatātparyarakṣābhyaḥ
|
Genitivo |
महाभारततात्पर्यरक्षायाः
mahābhāratatātparyarakṣāyāḥ
|
महाभारततात्पर्यरक्षयोः
mahābhāratatātparyarakṣayoḥ
|
महाभारततात्पर्यरक्षाणाम्
mahābhāratatātparyarakṣāṇām
|
Locativo |
महाभारततात्पर्यरक्षायाम्
mahābhāratatātparyarakṣāyām
|
महाभारततात्पर्यरक्षयोः
mahābhāratatātparyarakṣayoḥ
|
महाभारततात्पर्यरक्षासु
mahābhāratatātparyarakṣāsu
|