Sanskrit tools

Sanskrit declension


Declension of महाभारतश्रवणविधि mahābhārataśravaṇavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतश्रवणविधिः mahābhārataśravaṇavidhiḥ
महाभारतश्रवणविधी mahābhārataśravaṇavidhī
महाभारतश्रवणविधयः mahābhārataśravaṇavidhayaḥ
Vocative महाभारतश्रवणविधे mahābhārataśravaṇavidhe
महाभारतश्रवणविधी mahābhārataśravaṇavidhī
महाभारतश्रवणविधयः mahābhārataśravaṇavidhayaḥ
Accusative महाभारतश्रवणविधिम् mahābhārataśravaṇavidhim
महाभारतश्रवणविधी mahābhārataśravaṇavidhī
महाभारतश्रवणविधीन् mahābhārataśravaṇavidhīn
Instrumental महाभारतश्रवणविधिना mahābhārataśravaṇavidhinā
महाभारतश्रवणविधिभ्याम् mahābhārataśravaṇavidhibhyām
महाभारतश्रवणविधिभिः mahābhārataśravaṇavidhibhiḥ
Dative महाभारतश्रवणविधये mahābhārataśravaṇavidhaye
महाभारतश्रवणविधिभ्याम् mahābhārataśravaṇavidhibhyām
महाभारतश्रवणविधिभ्यः mahābhārataśravaṇavidhibhyaḥ
Ablative महाभारतश्रवणविधेः mahābhārataśravaṇavidheḥ
महाभारतश्रवणविधिभ्याम् mahābhārataśravaṇavidhibhyām
महाभारतश्रवणविधिभ्यः mahābhārataśravaṇavidhibhyaḥ
Genitive महाभारतश्रवणविधेः mahābhārataśravaṇavidheḥ
महाभारतश्रवणविध्योः mahābhārataśravaṇavidhyoḥ
महाभारतश्रवणविधीनाम् mahābhārataśravaṇavidhīnām
Locative महाभारतश्रवणविधौ mahābhārataśravaṇavidhau
महाभारतश्रवणविध्योः mahābhārataśravaṇavidhyoḥ
महाभारतश्रवणविधिषु mahābhārataśravaṇavidhiṣu