| Singular | Dual | Plural |
Nominativo |
महाभारतश्रवणविधिः
mahābhārataśravaṇavidhiḥ
|
महाभारतश्रवणविधी
mahābhārataśravaṇavidhī
|
महाभारतश्रवणविधयः
mahābhārataśravaṇavidhayaḥ
|
Vocativo |
महाभारतश्रवणविधे
mahābhārataśravaṇavidhe
|
महाभारतश्रवणविधी
mahābhārataśravaṇavidhī
|
महाभारतश्रवणविधयः
mahābhārataśravaṇavidhayaḥ
|
Acusativo |
महाभारतश्रवणविधिम्
mahābhārataśravaṇavidhim
|
महाभारतश्रवणविधी
mahābhārataśravaṇavidhī
|
महाभारतश्रवणविधीन्
mahābhārataśravaṇavidhīn
|
Instrumental |
महाभारतश्रवणविधिना
mahābhārataśravaṇavidhinā
|
महाभारतश्रवणविधिभ्याम्
mahābhārataśravaṇavidhibhyām
|
महाभारतश्रवणविधिभिः
mahābhārataśravaṇavidhibhiḥ
|
Dativo |
महाभारतश्रवणविधये
mahābhārataśravaṇavidhaye
|
महाभारतश्रवणविधिभ्याम्
mahābhārataśravaṇavidhibhyām
|
महाभारतश्रवणविधिभ्यः
mahābhārataśravaṇavidhibhyaḥ
|
Ablativo |
महाभारतश्रवणविधेः
mahābhārataśravaṇavidheḥ
|
महाभारतश्रवणविधिभ्याम्
mahābhārataśravaṇavidhibhyām
|
महाभारतश्रवणविधिभ्यः
mahābhārataśravaṇavidhibhyaḥ
|
Genitivo |
महाभारतश्रवणविधेः
mahābhārataśravaṇavidheḥ
|
महाभारतश्रवणविध्योः
mahābhārataśravaṇavidhyoḥ
|
महाभारतश्रवणविधीनाम्
mahābhārataśravaṇavidhīnām
|
Locativo |
महाभारतश्रवणविधौ
mahābhārataśravaṇavidhau
|
महाभारतश्रवणविध्योः
mahābhārataśravaṇavidhyoḥ
|
महाभारतश्रवणविधिषु
mahābhārataśravaṇavidhiṣu
|