Herramientas de sánscrito

Declinación del sánscrito


Declinación de महाभारतश्रवणविधि mahābhārataśravaṇavidhi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतश्रवणविधिः mahābhārataśravaṇavidhiḥ
महाभारतश्रवणविधी mahābhārataśravaṇavidhī
महाभारतश्रवणविधयः mahābhārataśravaṇavidhayaḥ
Vocativo महाभारतश्रवणविधे mahābhārataśravaṇavidhe
महाभारतश्रवणविधी mahābhārataśravaṇavidhī
महाभारतश्रवणविधयः mahābhārataśravaṇavidhayaḥ
Acusativo महाभारतश्रवणविधिम् mahābhārataśravaṇavidhim
महाभारतश्रवणविधी mahābhārataśravaṇavidhī
महाभारतश्रवणविधीन् mahābhārataśravaṇavidhīn
Instrumental महाभारतश्रवणविधिना mahābhārataśravaṇavidhinā
महाभारतश्रवणविधिभ्याम् mahābhārataśravaṇavidhibhyām
महाभारतश्रवणविधिभिः mahābhārataśravaṇavidhibhiḥ
Dativo महाभारतश्रवणविधये mahābhārataśravaṇavidhaye
महाभारतश्रवणविधिभ्याम् mahābhārataśravaṇavidhibhyām
महाभारतश्रवणविधिभ्यः mahābhārataśravaṇavidhibhyaḥ
Ablativo महाभारतश्रवणविधेः mahābhārataśravaṇavidheḥ
महाभारतश्रवणविधिभ्याम् mahābhārataśravaṇavidhibhyām
महाभारतश्रवणविधिभ्यः mahābhārataśravaṇavidhibhyaḥ
Genitivo महाभारतश्रवणविधेः mahābhārataśravaṇavidheḥ
महाभारतश्रवणविध्योः mahābhārataśravaṇavidhyoḥ
महाभारतश्रवणविधीनाम् mahābhārataśravaṇavidhīnām
Locativo महाभारतश्रवणविधौ mahābhārataśravaṇavidhau
महाभारतश्रवणविध्योः mahābhārataśravaṇavidhyoḥ
महाभारतश्रवणविधिषु mahābhārataśravaṇavidhiṣu