| Singular | Dual | Plural |
Nominative |
महाभारतसंग्रहदीपिका
mahābhāratasaṁgrahadīpikā
|
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिकाः
mahābhāratasaṁgrahadīpikāḥ
|
Vocative |
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिकाः
mahābhāratasaṁgrahadīpikāḥ
|
Accusative |
महाभारतसंग्रहदीपिकाम्
mahābhāratasaṁgrahadīpikām
|
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिकाः
mahābhāratasaṁgrahadīpikāḥ
|
Instrumental |
महाभारतसंग्रहदीपिकया
mahābhāratasaṁgrahadīpikayā
|
महाभारतसंग्रहदीपिकाभ्याम्
mahābhāratasaṁgrahadīpikābhyām
|
महाभारतसंग्रहदीपिकाभिः
mahābhāratasaṁgrahadīpikābhiḥ
|
Dative |
महाभारतसंग्रहदीपिकायै
mahābhāratasaṁgrahadīpikāyai
|
महाभारतसंग्रहदीपिकाभ्याम्
mahābhāratasaṁgrahadīpikābhyām
|
महाभारतसंग्रहदीपिकाभ्यः
mahābhāratasaṁgrahadīpikābhyaḥ
|
Ablative |
महाभारतसंग्रहदीपिकायाः
mahābhāratasaṁgrahadīpikāyāḥ
|
महाभारतसंग्रहदीपिकाभ्याम्
mahābhāratasaṁgrahadīpikābhyām
|
महाभारतसंग्रहदीपिकाभ्यः
mahābhāratasaṁgrahadīpikābhyaḥ
|
Genitive |
महाभारतसंग्रहदीपिकायाः
mahābhāratasaṁgrahadīpikāyāḥ
|
महाभारतसंग्रहदीपिकयोः
mahābhāratasaṁgrahadīpikayoḥ
|
महाभारतसंग्रहदीपिकानाम्
mahābhāratasaṁgrahadīpikānām
|
Locative |
महाभारतसंग्रहदीपिकायाम्
mahābhāratasaṁgrahadīpikāyām
|
महाभारतसंग्रहदीपिकयोः
mahābhāratasaṁgrahadīpikayoḥ
|
महाभारतसंग्रहदीपिकासु
mahābhāratasaṁgrahadīpikāsu
|