Sanskrit tools

Sanskrit declension


Declension of महाभारतसंग्रहदीपिका mahābhāratasaṁgrahadīpikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतसंग्रहदीपिका mahābhāratasaṁgrahadīpikā
महाभारतसंग्रहदीपिके mahābhāratasaṁgrahadīpike
महाभारतसंग्रहदीपिकाः mahābhāratasaṁgrahadīpikāḥ
Vocative महाभारतसंग्रहदीपिके mahābhāratasaṁgrahadīpike
महाभारतसंग्रहदीपिके mahābhāratasaṁgrahadīpike
महाभारतसंग्रहदीपिकाः mahābhāratasaṁgrahadīpikāḥ
Accusative महाभारतसंग्रहदीपिकाम् mahābhāratasaṁgrahadīpikām
महाभारतसंग्रहदीपिके mahābhāratasaṁgrahadīpike
महाभारतसंग्रहदीपिकाः mahābhāratasaṁgrahadīpikāḥ
Instrumental महाभारतसंग्रहदीपिकया mahābhāratasaṁgrahadīpikayā
महाभारतसंग्रहदीपिकाभ्याम् mahābhāratasaṁgrahadīpikābhyām
महाभारतसंग्रहदीपिकाभिः mahābhāratasaṁgrahadīpikābhiḥ
Dative महाभारतसंग्रहदीपिकायै mahābhāratasaṁgrahadīpikāyai
महाभारतसंग्रहदीपिकाभ्याम् mahābhāratasaṁgrahadīpikābhyām
महाभारतसंग्रहदीपिकाभ्यः mahābhāratasaṁgrahadīpikābhyaḥ
Ablative महाभारतसंग्रहदीपिकायाः mahābhāratasaṁgrahadīpikāyāḥ
महाभारतसंग्रहदीपिकाभ्याम् mahābhāratasaṁgrahadīpikābhyām
महाभारतसंग्रहदीपिकाभ्यः mahābhāratasaṁgrahadīpikābhyaḥ
Genitive महाभारतसंग्रहदीपिकायाः mahābhāratasaṁgrahadīpikāyāḥ
महाभारतसंग्रहदीपिकयोः mahābhāratasaṁgrahadīpikayoḥ
महाभारतसंग्रहदीपिकानाम् mahābhāratasaṁgrahadīpikānām
Locative महाभारतसंग्रहदीपिकायाम् mahābhāratasaṁgrahadīpikāyām
महाभारतसंग्रहदीपिकयोः mahābhāratasaṁgrahadīpikayoḥ
महाभारतसंग्रहदीपिकासु mahābhāratasaṁgrahadīpikāsu