| Singular | Dual | Plural |
Nominativo |
महाभारतसंग्रहदीपिका
mahābhāratasaṁgrahadīpikā
|
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिकाः
mahābhāratasaṁgrahadīpikāḥ
|
Vocativo |
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिकाः
mahābhāratasaṁgrahadīpikāḥ
|
Acusativo |
महाभारतसंग्रहदीपिकाम्
mahābhāratasaṁgrahadīpikām
|
महाभारतसंग्रहदीपिके
mahābhāratasaṁgrahadīpike
|
महाभारतसंग्रहदीपिकाः
mahābhāratasaṁgrahadīpikāḥ
|
Instrumental |
महाभारतसंग्रहदीपिकया
mahābhāratasaṁgrahadīpikayā
|
महाभारतसंग्रहदीपिकाभ्याम्
mahābhāratasaṁgrahadīpikābhyām
|
महाभारतसंग्रहदीपिकाभिः
mahābhāratasaṁgrahadīpikābhiḥ
|
Dativo |
महाभारतसंग्रहदीपिकायै
mahābhāratasaṁgrahadīpikāyai
|
महाभारतसंग्रहदीपिकाभ्याम्
mahābhāratasaṁgrahadīpikābhyām
|
महाभारतसंग्रहदीपिकाभ्यः
mahābhāratasaṁgrahadīpikābhyaḥ
|
Ablativo |
महाभारतसंग्रहदीपिकायाः
mahābhāratasaṁgrahadīpikāyāḥ
|
महाभारतसंग्रहदीपिकाभ्याम्
mahābhāratasaṁgrahadīpikābhyām
|
महाभारतसंग्रहदीपिकाभ्यः
mahābhāratasaṁgrahadīpikābhyaḥ
|
Genitivo |
महाभारतसंग्रहदीपिकायाः
mahābhāratasaṁgrahadīpikāyāḥ
|
महाभारतसंग्रहदीपिकयोः
mahābhāratasaṁgrahadīpikayoḥ
|
महाभारतसंग्रहदीपिकानाम्
mahābhāratasaṁgrahadīpikānām
|
Locativo |
महाभारतसंग्रहदीपिकायाम्
mahābhāratasaṁgrahadīpikāyām
|
महाभारतसंग्रहदीपिकयोः
mahābhāratasaṁgrahadīpikayoḥ
|
महाभारतसंग्रहदीपिकासु
mahābhāratasaṁgrahadīpikāsu
|