Sanskrit tools

Sanskrit declension


Declension of महाभारतसारसंग्रह mahābhāratasārasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतसारसंग्रहः mahābhāratasārasaṁgrahaḥ
महाभारतसारसंग्रहौ mahābhāratasārasaṁgrahau
महाभारतसारसंग्रहाः mahābhāratasārasaṁgrahāḥ
Vocative महाभारतसारसंग्रह mahābhāratasārasaṁgraha
महाभारतसारसंग्रहौ mahābhāratasārasaṁgrahau
महाभारतसारसंग्रहाः mahābhāratasārasaṁgrahāḥ
Accusative महाभारतसारसंग्रहम् mahābhāratasārasaṁgraham
महाभारतसारसंग्रहौ mahābhāratasārasaṁgrahau
महाभारतसारसंग्रहान् mahābhāratasārasaṁgrahān
Instrumental महाभारतसारसंग्रहेण mahābhāratasārasaṁgraheṇa
महाभारतसारसंग्रहाभ्याम् mahābhāratasārasaṁgrahābhyām
महाभारतसारसंग्रहैः mahābhāratasārasaṁgrahaiḥ
Dative महाभारतसारसंग्रहाय mahābhāratasārasaṁgrahāya
महाभारतसारसंग्रहाभ्याम् mahābhāratasārasaṁgrahābhyām
महाभारतसारसंग्रहेभ्यः mahābhāratasārasaṁgrahebhyaḥ
Ablative महाभारतसारसंग्रहात् mahābhāratasārasaṁgrahāt
महाभारतसारसंग्रहाभ्याम् mahābhāratasārasaṁgrahābhyām
महाभारतसारसंग्रहेभ्यः mahābhāratasārasaṁgrahebhyaḥ
Genitive महाभारतसारसंग्रहस्य mahābhāratasārasaṁgrahasya
महाभारतसारसंग्रहयोः mahābhāratasārasaṁgrahayoḥ
महाभारतसारसंग्रहाणाम् mahābhāratasārasaṁgrahāṇām
Locative महाभारतसारसंग्रहे mahābhāratasārasaṁgrahe
महाभारतसारसंग्रहयोः mahābhāratasārasaṁgrahayoḥ
महाभारतसारसंग्रहेषु mahābhāratasārasaṁgraheṣu