| Singular | Dual | Plural |
Nominativo |
महाभारतसारसंग्रहः
mahābhāratasārasaṁgrahaḥ
|
महाभारतसारसंग्रहौ
mahābhāratasārasaṁgrahau
|
महाभारतसारसंग्रहाः
mahābhāratasārasaṁgrahāḥ
|
Vocativo |
महाभारतसारसंग्रह
mahābhāratasārasaṁgraha
|
महाभारतसारसंग्रहौ
mahābhāratasārasaṁgrahau
|
महाभारतसारसंग्रहाः
mahābhāratasārasaṁgrahāḥ
|
Acusativo |
महाभारतसारसंग्रहम्
mahābhāratasārasaṁgraham
|
महाभारतसारसंग्रहौ
mahābhāratasārasaṁgrahau
|
महाभारतसारसंग्रहान्
mahābhāratasārasaṁgrahān
|
Instrumental |
महाभारतसारसंग्रहेण
mahābhāratasārasaṁgraheṇa
|
महाभारतसारसंग्रहाभ्याम्
mahābhāratasārasaṁgrahābhyām
|
महाभारतसारसंग्रहैः
mahābhāratasārasaṁgrahaiḥ
|
Dativo |
महाभारतसारसंग्रहाय
mahābhāratasārasaṁgrahāya
|
महाभारतसारसंग्रहाभ्याम्
mahābhāratasārasaṁgrahābhyām
|
महाभारतसारसंग्रहेभ्यः
mahābhāratasārasaṁgrahebhyaḥ
|
Ablativo |
महाभारतसारसंग्रहात्
mahābhāratasārasaṁgrahāt
|
महाभारतसारसंग्रहाभ्याम्
mahābhāratasārasaṁgrahābhyām
|
महाभारतसारसंग्रहेभ्यः
mahābhāratasārasaṁgrahebhyaḥ
|
Genitivo |
महाभारतसारसंग्रहस्य
mahābhāratasārasaṁgrahasya
|
महाभारतसारसंग्रहयोः
mahābhāratasārasaṁgrahayoḥ
|
महाभारतसारसंग्रहाणाम्
mahābhāratasārasaṁgrahāṇām
|
Locativo |
महाभारतसारसंग्रहे
mahābhāratasārasaṁgrahe
|
महाभारतसारसंग्रहयोः
mahābhāratasārasaṁgrahayoḥ
|
महाभारतसारसंग्रहेषु
mahābhāratasārasaṁgraheṣu
|