Sanskrit tools

Sanskrit declension


Declension of महाभारतसूचि mahābhāratasūci, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतसूचिः mahābhāratasūciḥ
महाभारतसूची mahābhāratasūcī
महाभारतसूचयः mahābhāratasūcayaḥ
Vocative महाभारतसूचे mahābhāratasūce
महाभारतसूची mahābhāratasūcī
महाभारतसूचयः mahābhāratasūcayaḥ
Accusative महाभारतसूचिम् mahābhāratasūcim
महाभारतसूची mahābhāratasūcī
महाभारतसूचीः mahābhāratasūcīḥ
Instrumental महाभारतसूच्या mahābhāratasūcyā
महाभारतसूचिभ्याम् mahābhāratasūcibhyām
महाभारतसूचिभिः mahābhāratasūcibhiḥ
Dative महाभारतसूचये mahābhāratasūcaye
महाभारतसूच्यै mahābhāratasūcyai
महाभारतसूचिभ्याम् mahābhāratasūcibhyām
महाभारतसूचिभ्यः mahābhāratasūcibhyaḥ
Ablative महाभारतसूचेः mahābhāratasūceḥ
महाभारतसूच्याः mahābhāratasūcyāḥ
महाभारतसूचिभ्याम् mahābhāratasūcibhyām
महाभारतसूचिभ्यः mahābhāratasūcibhyaḥ
Genitive महाभारतसूचेः mahābhāratasūceḥ
महाभारतसूच्याः mahābhāratasūcyāḥ
महाभारतसूच्योः mahābhāratasūcyoḥ
महाभारतसूचीनाम् mahābhāratasūcīnām
Locative महाभारतसूचौ mahābhāratasūcau
महाभारतसूच्याम् mahābhāratasūcyām
महाभारतसूच्योः mahābhāratasūcyoḥ
महाभारतसूचिषु mahābhāratasūciṣu