Singular | Dual | Plural | |
Nominative |
महाभारतसूचिः
mahābhāratasūciḥ |
महाभारतसूची
mahābhāratasūcī |
महाभारतसूचयः
mahābhāratasūcayaḥ |
Vocative |
महाभारतसूचे
mahābhāratasūce |
महाभारतसूची
mahābhāratasūcī |
महाभारतसूचयः
mahābhāratasūcayaḥ |
Accusative |
महाभारतसूचिम्
mahābhāratasūcim |
महाभारतसूची
mahābhāratasūcī |
महाभारतसूचीः
mahābhāratasūcīḥ |
Instrumental |
महाभारतसूच्या
mahābhāratasūcyā |
महाभारतसूचिभ्याम्
mahābhāratasūcibhyām |
महाभारतसूचिभिः
mahābhāratasūcibhiḥ |
Dative |
महाभारतसूचये
mahābhāratasūcaye महाभारतसूच्यै mahābhāratasūcyai |
महाभारतसूचिभ्याम्
mahābhāratasūcibhyām |
महाभारतसूचिभ्यः
mahābhāratasūcibhyaḥ |
Ablative |
महाभारतसूचेः
mahābhāratasūceḥ महाभारतसूच्याः mahābhāratasūcyāḥ |
महाभारतसूचिभ्याम्
mahābhāratasūcibhyām |
महाभारतसूचिभ्यः
mahābhāratasūcibhyaḥ |
Genitive |
महाभारतसूचेः
mahābhāratasūceḥ महाभारतसूच्याः mahābhāratasūcyāḥ |
महाभारतसूच्योः
mahābhāratasūcyoḥ |
महाभारतसूचीनाम्
mahābhāratasūcīnām |
Locative |
महाभारतसूचौ
mahābhāratasūcau महाभारतसूच्याम् mahābhāratasūcyām |
महाभारतसूच्योः
mahābhāratasūcyoḥ |
महाभारतसूचिषु
mahābhāratasūciṣu |