Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभारतसूचि mahābhāratasūci, f.

Referência(s) (em inglês): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतसूचिः mahābhāratasūciḥ
महाभारतसूची mahābhāratasūcī
महाभारतसूचयः mahābhāratasūcayaḥ
Vocativo महाभारतसूचे mahābhāratasūce
महाभारतसूची mahābhāratasūcī
महाभारतसूचयः mahābhāratasūcayaḥ
Acusativo महाभारतसूचिम् mahābhāratasūcim
महाभारतसूची mahābhāratasūcī
महाभारतसूचीः mahābhāratasūcīḥ
Instrumental महाभारतसूच्या mahābhāratasūcyā
महाभारतसूचिभ्याम् mahābhāratasūcibhyām
महाभारतसूचिभिः mahābhāratasūcibhiḥ
Dativo महाभारतसूचये mahābhāratasūcaye
महाभारतसूच्यै mahābhāratasūcyai
महाभारतसूचिभ्याम् mahābhāratasūcibhyām
महाभारतसूचिभ्यः mahābhāratasūcibhyaḥ
Ablativo महाभारतसूचेः mahābhāratasūceḥ
महाभारतसूच्याः mahābhāratasūcyāḥ
महाभारतसूचिभ्याम् mahābhāratasūcibhyām
महाभारतसूचिभ्यः mahābhāratasūcibhyaḥ
Genitivo महाभारतसूचेः mahābhāratasūceḥ
महाभारतसूच्याः mahābhāratasūcyāḥ
महाभारतसूच्योः mahābhāratasūcyoḥ
महाभारतसूचीनाम् mahābhāratasūcīnām
Locativo महाभारतसूचौ mahābhāratasūcau
महाभारतसूच्याम् mahābhāratasūcyām
महाभारतसूच्योः mahābhāratasūcyoḥ
महाभारतसूचिषु mahābhāratasūciṣu