Sanskrit tools

Sanskrit declension


Declension of महाभारतस्फुटश्लोक mahābhāratasphuṭaśloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतस्फुटश्लोकः mahābhāratasphuṭaślokaḥ
महाभारतस्फुटश्लोकौ mahābhāratasphuṭaślokau
महाभारतस्फुटश्लोकाः mahābhāratasphuṭaślokāḥ
Vocative महाभारतस्फुटश्लोक mahābhāratasphuṭaśloka
महाभारतस्फुटश्लोकौ mahābhāratasphuṭaślokau
महाभारतस्फुटश्लोकाः mahābhāratasphuṭaślokāḥ
Accusative महाभारतस्फुटश्लोकम् mahābhāratasphuṭaślokam
महाभारतस्फुटश्लोकौ mahābhāratasphuṭaślokau
महाभारतस्फुटश्लोकान् mahābhāratasphuṭaślokān
Instrumental महाभारतस्फुटश्लोकेन mahābhāratasphuṭaślokena
महाभारतस्फुटश्लोकाभ्याम् mahābhāratasphuṭaślokābhyām
महाभारतस्फुटश्लोकैः mahābhāratasphuṭaślokaiḥ
Dative महाभारतस्फुटश्लोकाय mahābhāratasphuṭaślokāya
महाभारतस्फुटश्लोकाभ्याम् mahābhāratasphuṭaślokābhyām
महाभारतस्फुटश्लोकेभ्यः mahābhāratasphuṭaślokebhyaḥ
Ablative महाभारतस्फुटश्लोकात् mahābhāratasphuṭaślokāt
महाभारतस्फुटश्लोकाभ्याम् mahābhāratasphuṭaślokābhyām
महाभारतस्फुटश्लोकेभ्यः mahābhāratasphuṭaślokebhyaḥ
Genitive महाभारतस्फुटश्लोकस्य mahābhāratasphuṭaślokasya
महाभारतस्फुटश्लोकयोः mahābhāratasphuṭaślokayoḥ
महाभारतस्फुटश्लोकानाम् mahābhāratasphuṭaślokānām
Locative महाभारतस्फुटश्लोके mahābhāratasphuṭaśloke
महाभारतस्फुटश्लोकयोः mahābhāratasphuṭaślokayoḥ
महाभारतस्फुटश्लोकेषु mahābhāratasphuṭaślokeṣu