| Singular | Dual | Plural |
Nominativo |
महाभारतस्फुटश्लोकः
mahābhāratasphuṭaślokaḥ
|
महाभारतस्फुटश्लोकौ
mahābhāratasphuṭaślokau
|
महाभारतस्फुटश्लोकाः
mahābhāratasphuṭaślokāḥ
|
Vocativo |
महाभारतस्फुटश्लोक
mahābhāratasphuṭaśloka
|
महाभारतस्फुटश्लोकौ
mahābhāratasphuṭaślokau
|
महाभारतस्फुटश्लोकाः
mahābhāratasphuṭaślokāḥ
|
Acusativo |
महाभारतस्फुटश्लोकम्
mahābhāratasphuṭaślokam
|
महाभारतस्फुटश्लोकौ
mahābhāratasphuṭaślokau
|
महाभारतस्फुटश्लोकान्
mahābhāratasphuṭaślokān
|
Instrumental |
महाभारतस्फुटश्लोकेन
mahābhāratasphuṭaślokena
|
महाभारतस्फुटश्लोकाभ्याम्
mahābhāratasphuṭaślokābhyām
|
महाभारतस्फुटश्लोकैः
mahābhāratasphuṭaślokaiḥ
|
Dativo |
महाभारतस्फुटश्लोकाय
mahābhāratasphuṭaślokāya
|
महाभारतस्फुटश्लोकाभ्याम्
mahābhāratasphuṭaślokābhyām
|
महाभारतस्फुटश्लोकेभ्यः
mahābhāratasphuṭaślokebhyaḥ
|
Ablativo |
महाभारतस्फुटश्लोकात्
mahābhāratasphuṭaślokāt
|
महाभारतस्फुटश्लोकाभ्याम्
mahābhāratasphuṭaślokābhyām
|
महाभारतस्फुटश्लोकेभ्यः
mahābhāratasphuṭaślokebhyaḥ
|
Genitivo |
महाभारतस्फुटश्लोकस्य
mahābhāratasphuṭaślokasya
|
महाभारतस्फुटश्लोकयोः
mahābhāratasphuṭaślokayoḥ
|
महाभारतस्फुटश्लोकानाम्
mahābhāratasphuṭaślokānām
|
Locativo |
महाभारतस्फुटश्लोके
mahābhāratasphuṭaśloke
|
महाभारतस्फुटश्लोकयोः
mahābhāratasphuṭaślokayoḥ
|
महाभारतस्फुटश्लोकेषु
mahābhāratasphuṭaślokeṣu
|