Sanskrit tools

Sanskrit declension


Declension of महाभारतोद्धृतसारश्लोक mahābhāratoddhṛtasāraśloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभारतोद्धृतसारश्लोकः mahābhāratoddhṛtasāraślokaḥ
महाभारतोद्धृतसारश्लोकौ mahābhāratoddhṛtasāraślokau
महाभारतोद्धृतसारश्लोकाः mahābhāratoddhṛtasāraślokāḥ
Vocative महाभारतोद्धृतसारश्लोक mahābhāratoddhṛtasāraśloka
महाभारतोद्धृतसारश्लोकौ mahābhāratoddhṛtasāraślokau
महाभारतोद्धृतसारश्लोकाः mahābhāratoddhṛtasāraślokāḥ
Accusative महाभारतोद्धृतसारश्लोकम् mahābhāratoddhṛtasāraślokam
महाभारतोद्धृतसारश्लोकौ mahābhāratoddhṛtasāraślokau
महाभारतोद्धृतसारश्लोकान् mahābhāratoddhṛtasāraślokān
Instrumental महाभारतोद्धृतसारश्लोकेन mahābhāratoddhṛtasāraślokena
महाभारतोद्धृतसारश्लोकाभ्याम् mahābhāratoddhṛtasāraślokābhyām
महाभारतोद्धृतसारश्लोकैः mahābhāratoddhṛtasāraślokaiḥ
Dative महाभारतोद्धृतसारश्लोकाय mahābhāratoddhṛtasāraślokāya
महाभारतोद्धृतसारश्लोकाभ्याम् mahābhāratoddhṛtasāraślokābhyām
महाभारतोद्धृतसारश्लोकेभ्यः mahābhāratoddhṛtasāraślokebhyaḥ
Ablative महाभारतोद्धृतसारश्लोकात् mahābhāratoddhṛtasāraślokāt
महाभारतोद्धृतसारश्लोकाभ्याम् mahābhāratoddhṛtasāraślokābhyām
महाभारतोद्धृतसारश्लोकेभ्यः mahābhāratoddhṛtasāraślokebhyaḥ
Genitive महाभारतोद्धृतसारश्लोकस्य mahābhāratoddhṛtasāraślokasya
महाभारतोद्धृतसारश्लोकयोः mahābhāratoddhṛtasāraślokayoḥ
महाभारतोद्धृतसारश्लोकानाम् mahābhāratoddhṛtasāraślokānām
Locative महाभारतोद्धृतसारश्लोके mahābhāratoddhṛtasāraśloke
महाभारतोद्धृतसारश्लोकयोः mahābhāratoddhṛtasāraślokayoḥ
महाभारतोद्धृतसारश्लोकेषु mahābhāratoddhṛtasāraślokeṣu