Ferramentas de sânscrito

Declinação do sânscrito


Declinação de महाभारतोद्धृतसारश्लोक mahābhāratoddhṛtasāraśloka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo महाभारतोद्धृतसारश्लोकः mahābhāratoddhṛtasāraślokaḥ
महाभारतोद्धृतसारश्लोकौ mahābhāratoddhṛtasāraślokau
महाभारतोद्धृतसारश्लोकाः mahābhāratoddhṛtasāraślokāḥ
Vocativo महाभारतोद्धृतसारश्लोक mahābhāratoddhṛtasāraśloka
महाभारतोद्धृतसारश्लोकौ mahābhāratoddhṛtasāraślokau
महाभारतोद्धृतसारश्लोकाः mahābhāratoddhṛtasāraślokāḥ
Acusativo महाभारतोद्धृतसारश्लोकम् mahābhāratoddhṛtasāraślokam
महाभारतोद्धृतसारश्लोकौ mahābhāratoddhṛtasāraślokau
महाभारतोद्धृतसारश्लोकान् mahābhāratoddhṛtasāraślokān
Instrumental महाभारतोद्धृतसारश्लोकेन mahābhāratoddhṛtasāraślokena
महाभारतोद्धृतसारश्लोकाभ्याम् mahābhāratoddhṛtasāraślokābhyām
महाभारतोद्धृतसारश्लोकैः mahābhāratoddhṛtasāraślokaiḥ
Dativo महाभारतोद्धृतसारश्लोकाय mahābhāratoddhṛtasāraślokāya
महाभारतोद्धृतसारश्लोकाभ्याम् mahābhāratoddhṛtasāraślokābhyām
महाभारतोद्धृतसारश्लोकेभ्यः mahābhāratoddhṛtasāraślokebhyaḥ
Ablativo महाभारतोद्धृतसारश्लोकात् mahābhāratoddhṛtasāraślokāt
महाभारतोद्धृतसारश्लोकाभ्याम् mahābhāratoddhṛtasāraślokābhyām
महाभारतोद्धृतसारश्लोकेभ्यः mahābhāratoddhṛtasāraślokebhyaḥ
Genitivo महाभारतोद्धृतसारश्लोकस्य mahābhāratoddhṛtasāraślokasya
महाभारतोद्धृतसारश्लोकयोः mahābhāratoddhṛtasāraślokayoḥ
महाभारतोद्धृतसारश्लोकानाम् mahābhāratoddhṛtasāraślokānām
Locativo महाभारतोद्धृतसारश्लोके mahābhāratoddhṛtasāraśloke
महाभारतोद्धृतसारश्लोकयोः mahābhāratoddhṛtasāraślokayoḥ
महाभारतोद्धृतसारश्लोकेषु mahābhāratoddhṛtasāraślokeṣu