Sanskrit tools

Sanskrit declension


Declension of महाभाष्यत्रिपदीव्याख्यान mahābhāṣyatripadīvyākhyāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative महाभाष्यत्रिपदीव्याख्यानम् mahābhāṣyatripadīvyākhyānam
महाभाष्यत्रिपदीव्याख्याने mahābhāṣyatripadīvyākhyāne
महाभाष्यत्रिपदीव्याख्यानानि mahābhāṣyatripadīvyākhyānāni
Vocative महाभाष्यत्रिपदीव्याख्यान mahābhāṣyatripadīvyākhyāna
महाभाष्यत्रिपदीव्याख्याने mahābhāṣyatripadīvyākhyāne
महाभाष्यत्रिपदीव्याख्यानानि mahābhāṣyatripadīvyākhyānāni
Accusative महाभाष्यत्रिपदीव्याख्यानम् mahābhāṣyatripadīvyākhyānam
महाभाष्यत्रिपदीव्याख्याने mahābhāṣyatripadīvyākhyāne
महाभाष्यत्रिपदीव्याख्यानानि mahābhāṣyatripadīvyākhyānāni
Instrumental महाभाष्यत्रिपदीव्याख्यानेन mahābhāṣyatripadīvyākhyānena
महाभाष्यत्रिपदीव्याख्यानाभ्याम् mahābhāṣyatripadīvyākhyānābhyām
महाभाष्यत्रिपदीव्याख्यानैः mahābhāṣyatripadīvyākhyānaiḥ
Dative महाभाष्यत्रिपदीव्याख्यानाय mahābhāṣyatripadīvyākhyānāya
महाभाष्यत्रिपदीव्याख्यानाभ्याम् mahābhāṣyatripadīvyākhyānābhyām
महाभाष्यत्रिपदीव्याख्यानेभ्यः mahābhāṣyatripadīvyākhyānebhyaḥ
Ablative महाभाष्यत्रिपदीव्याख्यानात् mahābhāṣyatripadīvyākhyānāt
महाभाष्यत्रिपदीव्याख्यानाभ्याम् mahābhāṣyatripadīvyākhyānābhyām
महाभाष्यत्रिपदीव्याख्यानेभ्यः mahābhāṣyatripadīvyākhyānebhyaḥ
Genitive महाभाष्यत्रिपदीव्याख्यानस्य mahābhāṣyatripadīvyākhyānasya
महाभाष्यत्रिपदीव्याख्यानयोः mahābhāṣyatripadīvyākhyānayoḥ
महाभाष्यत्रिपदीव्याख्यानानाम् mahābhāṣyatripadīvyākhyānānām
Locative महाभाष्यत्रिपदीव्याख्याने mahābhāṣyatripadīvyākhyāne
महाभाष्यत्रिपदीव्याख्यानयोः mahābhāṣyatripadīvyākhyānayoḥ
महाभाष्यत्रिपदीव्याख्यानेषु mahābhāṣyatripadīvyākhyāneṣu