| Singular | Dual | Plural |
Nominative |
महाभाष्यत्रिपदीव्याख्यानम्
mahābhāṣyatripadīvyākhyānam
|
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानानि
mahābhāṣyatripadīvyākhyānāni
|
Vocative |
महाभाष्यत्रिपदीव्याख्यान
mahābhāṣyatripadīvyākhyāna
|
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानानि
mahābhāṣyatripadīvyākhyānāni
|
Accusative |
महाभाष्यत्रिपदीव्याख्यानम्
mahābhāṣyatripadīvyākhyānam
|
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानानि
mahābhāṣyatripadīvyākhyānāni
|
Instrumental |
महाभाष्यत्रिपदीव्याख्यानेन
mahābhāṣyatripadīvyākhyānena
|
महाभाष्यत्रिपदीव्याख्यानाभ्याम्
mahābhāṣyatripadīvyākhyānābhyām
|
महाभाष्यत्रिपदीव्याख्यानैः
mahābhāṣyatripadīvyākhyānaiḥ
|
Dative |
महाभाष्यत्रिपदीव्याख्यानाय
mahābhāṣyatripadīvyākhyānāya
|
महाभाष्यत्रिपदीव्याख्यानाभ्याम्
mahābhāṣyatripadīvyākhyānābhyām
|
महाभाष्यत्रिपदीव्याख्यानेभ्यः
mahābhāṣyatripadīvyākhyānebhyaḥ
|
Ablative |
महाभाष्यत्रिपदीव्याख्यानात्
mahābhāṣyatripadīvyākhyānāt
|
महाभाष्यत्रिपदीव्याख्यानाभ्याम्
mahābhāṣyatripadīvyākhyānābhyām
|
महाभाष्यत्रिपदीव्याख्यानेभ्यः
mahābhāṣyatripadīvyākhyānebhyaḥ
|
Genitive |
महाभाष्यत्रिपदीव्याख्यानस्य
mahābhāṣyatripadīvyākhyānasya
|
महाभाष्यत्रिपदीव्याख्यानयोः
mahābhāṣyatripadīvyākhyānayoḥ
|
महाभाष्यत्रिपदीव्याख्यानानाम्
mahābhāṣyatripadīvyākhyānānām
|
Locative |
महाभाष्यत्रिपदीव्याख्याने
mahābhāṣyatripadīvyākhyāne
|
महाभाष्यत्रिपदीव्याख्यानयोः
mahābhāṣyatripadīvyākhyānayoḥ
|
महाभाष्यत्रिपदीव्याख्यानेषु
mahābhāṣyatripadīvyākhyāneṣu
|